SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ विज्ञानेति । ** वीतरागस्तोत्रावचूर्ण्यादिसंवादः ** विज्ञानस्यैकमाकारं नानाकास्करम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥ विज्ञानस्य = संविदः, एक आकारं = स्वरूपं, नानाकारकरम्बितं = चित्रपटाद्यनेकाकारमिश्रितं, इच्छत् = अभ्युपगचान तथागत: : चौदः, नानेकान्तवादं प्रतिक्षिपेत् = निराकुर्यात् । तस्याऽनेकान्तवादनिराकरणं न बलवदनिष्टाननुबन्धीत्यर्थः । यदि प्रतिक्षिपेत्तदा प्राड्ा: = प्रकर्षेण अज्ञः = भान्त एव । यदि तु प्राज्ञः = पंडित: अभ्रान्त इति यावतदा न प्रतिक्षिपेदेव । स हि परमाण मानाभावात् तत्सिदयधीनस्थूलावयवित्वस्याऽप्यसिदेः = * जयलता स्याद्वाद न श्रीहेमचन्द्रसूरयः, प्रथमतः ताथागतसंमतिं = योगाचाराभिधानबौद्धविशेषस्वीकृतिं आविष्कुर्वन्ति विज्ञानेति । सोपयोगित्वात्सङ्क्षिप्तत्वाचात्राऽन्यव्याख्यां दर्शयामः । वीतरागस्तोत्रावचूर्णी -> 'विज्ञानस्यैकमाकार विचित्रा ये आकार घटादीनां तैः करम्बितं = स्वरूपं, नाना = मिश्रं इच्छन् = अभिलषन्, तथागतः - बौद्धः अनेकान्तं प्रतिक्षिपेत् = उत्थापयेत् । कथम्भूतः ? प्राज्ञः = ज्ञाता, प्रकर्षेण अज्ञः = मूर्खोऽपि यतः स्याद्वादं स्वीकुर्वंस्त्वां नोपास्ते' (वी. स्तो. अब.पू. ८२) इत्युक्तम् । वीतरागस्तोत्रविवरणे च 'विज्ञानस्य संबिद एकमेव स्वरूपं नानाचित्रपटाद्यनेकाकारमिश्रं समभिलषन् बौद्धो नानेकान्तं निराकुर्यात् । अत एव प्राज्ञः । ज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं ग्राहकं तस्य | चांशा ग्राह्या इत्येकस्यैव ग्राह्यत्वं ग्राहकत्वञ्चाभ्युपगच्छन् कथमनेकान्तवादं निराकुर्यात् ? यदि प्रकर्षणाऽज्ञो न स्यात् । यत एकत्र चित्रपटीज्ञाने नीला नीलयोः परस्परविरुद्धयोरप्यविरोधेनोररीकारात् । तस्मात्ताथागतैरभ्युपगत एव स्याद्वादः ' (वी. स्तो. वि. पृ. ८२ ) व्याख्यातम् । - इति = यदि प्रतिक्षिपेत् स्याद्वादं तदा प्राज्ञः प्रकर्षेणाऽज्ञः भ्रान्त एव, एकाकारे ज्ञानेऽनेकाकारानभ्युपगम्य आपेक्षिकविरुद्धधर्मविभूषिनधर्मिप्रतिपादकस्याद्वादप्रतिक्षेपे 'निन्दामि च पिवामि चे 'ति न्यायापातेन देवानांप्रियत्वं स्पष्टमेव ! अभ्रान्तत्वस्यानेकान्तवादाऽप्रतिक्षेपित्वव्याप्यत्वसमर्थनार्थमाह स इति । अस्य 'ज्ञानाद्वैतमेव स्वीकुरुत" इत्यनेनान्वयः । तत्र हेतूनावेदयति परमाणौ मानाभावादिति । पूर्वदिगवस्थितो यथा परदिगवस्थितेन परमाणुना परदिगवच्छेदेनावृत उत्पन्नस्तथैव किं पूर्वदिगवच्छेदेनाऽपि न वा उभयथा वा ? इति विकल्पय समुपतिष्ठते । तत्र नाद्यः सम्यकू, उभयतोऽप्यनुलब्धिप्रसङ्गात् । नापि द्वितीयः, उभयतोऽप्युपलम्भापत्तेः । तृतीये पुनर्विरोध इति नास्ति परमाणुः । तदभावे च कुतः | तदूर्घटिताऽवयविनः सिद्धि: : इत्याह - तत्सिद्ध्यधीनस्थूलावयवित्वस्य : परमाणुसिद्धघुपजीवकस्य स्थूलावयवित्वस्य, अपि सम्मति बताने की इच्छा से सर्वप्रथम तथागत = बौद्ध की संगति को आउवीं कारिका में प्रकट करते हैं । कारिका का सामान्य अर्थ यह है कि अनेक आकार से मिश्र एक आकार वाले विज्ञान को मान्य करने वाला प्राज्ञ बौद्ध अनेकान्तवाद का प्रतिक्षेप नहीं कर सकता । प्रकरणकार श्रीमद् महोपाध्यायजी महाराज इस कारिका में निहित अर्थ का अविष्कार करते हुए कहते हैं कि विज्ञान यानी संवेदन के एक स्वरूप को चित्रपट आदि अनेक आकार से मिश्रित मानने वाला बौद्ध अनेकान्तवाद का निराकरण नहीं कर सकता है । अर्थात् अनेकान्तवाद का निराकरण बौद्ध के लिए बलवदनिष्ट का अननुबंधी नहीं है । आशय यह है कि ग्राहकत्वरूप से ज्ञान का एक स्वरूप होने पर भी नील, पीत, आदि अनेक स्वरूप भी है यह मान्यता अनेकान्तवाद का अवलम्बन करने पर ही स्थिर हो सकती है। अपने सिद्धान्त की नींव अनेकान्तवाद को तिरस्कृत करने का मतलब यही हुआ कि वह तिरस्कार अपने पाँव पर ही कुठारप्रहारतुल्य है । अतएव वह बलवान् अनिष्ट का अनुबंधी होगा । बलवदनिष्ट के अनुबन्धी स्याद्वादप्रतिक्षप करने पर तो बौद्ध (= योगाचार ) प्राज्ञ यानी प्रकर्ष से अज्ञ हो जायेगा, क्योंकि अपसिद्धान्त दोष का आश्रय बुद्धिमान् नहीं करता है, किन्तु मूर्ख ही करता है । यदि बौद्ध प्राज्ञ यानी पंडित अभ्रान्त होगा, तब तो वह सापेक्षवाद का निराकरण कभी भी नहीं करेगा । = भ्रान्त * ज्ञानादैवसिदि स हि इति । यहाँ योगाचार बौद्धविशेष का यह मत है कि ज्ञान से अतिरिक्त कोई भी पदार्थ नहीं है । = ५४६ 1 =
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy