SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ५२३ मध्यमस्याद्वादरहस्ये खण्डः २ का ७ * केवलिन वायोगरूपं श्रुतज्ञानम् प्रतिपादकत्वम् । इदमेवाऽभिप्रेत्याऽभ्यधायी 'केवलविन्नेयत्थे सुअणाणेणं जिणो प्रयासेइ । सुअनाणकेवली वि हू तेणेवत्थे पयासेइ ॥ (बु. क. भा. १६६ ) ति । श्रुतज्ञानेन वाग्योगेनेत्यर्थः, अन्यथा * जयलता * सङ्केतकपदबोध्यतावच्छेदकरूपवत्त्वमभिलाप्यत्वमित्यपि सङ्गच्छत एव । न चैतत्प्रकरणकाराभिप्रायविरुद्धमित्याशङ्कनीयम्; लघुस्याद्वादरहस्ये - → 'गृहीततत्तदर्धनिरूपित नियन्त्रितसंकेतक पदवीध्यतावच्छेदकरूपवत्त्वस्यैव तत्त्वात् । घंटे हि घटपदस्यैव कोशादिना सङ्केतो नियम्यते न तु पटपदस्येति नातिप्रसङ्गः । अत एव श्रुतज्ञानाविषयी भूतानामर्थानां प्रातिस्विकरूपेण सङ्केतग्रहाऽसम्भवादनभिलाप्यत्वमिति - (ल.स्या रह. पृ.११) निरूपितत्वात् । प्रातिस्विकरूपेणेति अनभिलाप्यत्वव्यतिरिक्तधर्मेणेत्यर्थः । तेन नाऽनभिलाप्यानामभिलाप्यत्वप्रसङ्गः । न चैवमन्योन्याश्रयः दुवरि: अभिलाप्यत्वलक्षणेऽभिलाप्यत्वाभावात्मकानभिलाप्यत्वव्यतिरिक्तधर्मनिवेशादिति वक्तव्यम्, गोत्वाश्वत्वयोरिवाऽभिलाप्यत्वाऽनभिलाप्यत्वयोः स्वतन्त्रधर्मत्वात् । घटतदभावयोरिवाभिलाप्यत्व तदभावात्मकत्वं तु तयोर्न युक्तम, “अनभिलाप्यत्वं स्वतन्त्रधर्मः अभिलाप्यत्वं तु तदभावरूपमित्यत्र विनिगमकाभावात् । ' सर्वे सर्वार्थवाचका' इतिनयानुरोधात् घटस्य पटपदापेक्षयाऽभिलाप्यत्वप्राप्तौ तन्निरासार्थं नियन्त्रित पद निवेश इति तु पूर्वमुक्तमेव । तत्तदर्थस्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्त्वस्याऽभिलाप्यत्वे तु 'सर्वे सर्वार्थवाचका' इतिनधानु| रोधेन घटपटपदापेक्षपात्र मिलायतप्रसङ्गस्य दुर्वारत्वं तु लघुस्याद्वादरहस्ये व्यक्तमेव । न चेष्टापत्तिरिति वक्तव्यम्, तथा सत्यनभिलाप्यभावानामपि पदपदापेचयाऽभिलाप्यत्वापत्तेदुर्वारत्वादिति विभावनीयं समाकलितागमरहस्यै: 1 < इदमेव = भगवतां श्रुताऽविषयीभूतार्थाऽप्रतिपादकत्वमेव, अभिप्रेत्य संप्रधार्य अभ्यधायीति । बृहत्कल्पभाष्ये इति शेषः । केवल इत्यादि । श्रीक्षेमकीर्त्त्याचार्यसन्दृब्धव्याख्यैवम् केवलेन विज्ञेया येऽधस्तान यावत् श्रुतज्ञानेन जिनः | केवली प्रकाशयति । इह च केवलिनः सम्बन्धी बाग्योग एव श्रोतॄणां भावश्रुतकारणत्वात् कारणं कार्योपचारात् श्रुतज्ञानमुच्यते, न पुनस्तस्य भगवतः किमप्यपरं केवलज्ञानव्यतिरिक्तं श्रुतज्ञानं विद्यते, 'नहम्मि उ छाउमत्थिए नाणे' (आ.वि. गा. ५३९) इति वचनात् । श्रुतज्ञानकेवल्यपि तानेव = तावत: तेनैव श्रुतज्ञानेन अर्थात् = जीवादीन् प्रकाशयति । अतः श्रुतकेवलि - केवलिनौ द्वावपि प्रज्ञापनया तुल्यौ इति स्थितम् (बृ.क.भा.गा. ९६६) इति । तदुक्तं विशेषावश्यकभाष्येअपि केवलनागेण त्थे नाई जे तत्थ पन्नचणजोगे । ते भासइ तित्धयरो बजोग सुयं हवइ सेसे || नाऊथा केवलेणं भासइ न सुएण जं सुयाईओ । पण्णवणिज्जे भास नाभिपे सुयाईए || तत्थवि जोगे भासइ नाजोगे गाहयाणुविन्तीए । भणिए व जम्मि सेसं समूहइ भइ तम्मन्तं || बजोगो तं न सुयं खओवसमियं सुपं जओ न तओं । विना से खइयं सदी उण दञ्चसूयमित्तं || संसं उमत्याणं वित्राणं सुधानुसारेणं । तं भावसुयं भण्ड़ स्वओवसमिओवओगाओ || भरतं वा न सुयं सेसं कालं सुयं सुनेंताणं । तं चैव सुर्य भण्णइ कारणकज्जीवयारेण || अहवा व जोगसुर्य से सेसं ति जं गुण-भूयं । भावसुयकारणाओ जम्पहाणं तओ सेसं । वइजोगसुयं तेसिं ति केइ तेसिं ति भासमानाणं | अहवा सुयकारणओ बजोगसुयं सुर्णेताणं ॥ (वि.आ.भा.गा. ८२९ / ८३६) तदेव समर्थयति श्रुतज्ञानेन वाग्योगेनेत्यर्थ = = = स्वरूप को नहीं बताया जा सकता है । इसी अभिप्राय से विशेषावश्यकभाष्य एवं बृहत्कल्पभाग्य में भी कहा गया है कि -> 'केवल ज्ञान से ज्ञेय अर्थों को केवलज्ञानी श्रुत ज्ञान से बताते हैं तथा श्रुतकेवली भी श्रुत ज्ञान से ही उन अर्थों की प्ररूपणा करते हैं । यहाँ जी श्रुत ज्ञान शब्द का उल्लेख किया गया है, उसका अर्थ है वचनयोग । यदि ऐसा अर्थघटन न किया जाय तो केवलज्ञानी भगवंत में श्रुत ज्ञान नामुमकिन होने से यथाश्रुत अर्थ असंगत बनता है । मति श्रुत अवधिमनः पर्यव, इन छानस्थिक ज्ञानों का नाश होने पर ही केवलज्ञान उत्पन्न होता है। इसलिए केवलज्ञानी भगवान में श्रुत ज्ञान का अभाव सिद्ध होने से 'केवलज्ञानी श्रुत ज्ञान से अर्थ का निरूपण करते हैं' इसका अर्थ यही हो सकता है कि 'केवलज्ञानी वचनयोग से अर्थ की प्ररूपणा करते हैं । यहाँ यह तो नहीं कहा जा सकता कि 'केवलज्ञानी में जैसे क्षायिक केवल ज्ञान होता है, ठीक वैसे ही क्षायिक श्रुत ज्ञान माना जा सकता है । क्षायिक होने की वजह उसका केवलज्ञान की भाँति नाश नहीं हो सकता और वह छाइस्थिक छद्मावस्थाकालीन ज्ञान नहीं होने से उसका बिलय होने पर ही केवल ज्ञान की उत्पत्ति मानने की भी कोई आवश्यकता नहीं है । इसलिए 'केवलज्ञानी भगवान श्रुतज्ञान = क्षायिक श्रुतज्ञान से अर्थ की प्ररूपणा करते हैं' ऐसा यथाश्रुत जैसा कहा गया था सुना गया है वैसा अर्थ मानने में कोई क्षति नहीं है'-- = केवली में क्षायिक श्रुतज्ञान नामुमकिन
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy