SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ४५३ मध्यमस्याद्रादरहस्ये खण्डः २ - का.७ पशुत्वादेः परम्परयाऽखण्डत्योपपादनम् * न ह्यत्र विशिष्टाधिकरणताघटिता व्याप्तिर्विशेष्यभागं विना ग्रहीतुं शक्यत इति । एवम पदादी घटसादृश्यस्यापि घटभिमत्वविशिष्टद्रव्यत्वाद्यखण्डधर्मरूपतया द्रव्यत्वमात्रस्यैव(न)सामान्यत्वमुचितं, विशिष्टस्य घट एकाउननुवृतः । अथैवं पशुत्वादिना सखण्डधर्मेण सादृश्यं न स्यादिति चेत् ? न, तस्यापि परम्परयाऽखण्डत्वादिति । जयलता अतिरिक्तत्वमेवोपगन्तव्यम् । ‘त्र्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमि' ( ) त्यभियुक्तोक्त्या व्यवहारस्याऽपि लक्षण' प्रयोजनत्वात् तदर्थं विशेष्यभागस्यावश्यंनिवेशनीयत्वेन विशिष्टाधिकरणतायाश्चातिरिक्तत्वेन न तवृत्तिधर्मवत्त्वलक्षणविद्रोष्यांशस्य निरर्थकतेत्यभिप्रायः । तदेव समर्थयति - न हि अत्र = तद्भिन्नत्वे सति नत्तिधर्मवत्वस्वरूपे साक्ष्यलक्षणे, विशिष्टाधि करणताघटिता तद्भेदत्वावच्छिन्नाधिकरणतासम्बन्धेन तद्भेदविशिष्टतवृत्तिधर्मबत्वनिष्ठा ब्याप्तिःविशेष्यभागं तद्वृत्तिधर्मवत्त्वस्वरूपं विना ग्रहीतुं = ज्ञातुं शक्यते, घटकाऽज्ञाने तद्घटितस्याज्ञानात् । ननु यदि सादृश्यन्यवहारार्धं विशेष्यभागस्याऽऽवश्यकत्वं तदा तन्मात्रमेव सादृश्यमस्तु, विशेषणांशस्य नैरर्थक्यादित्याशङ्कायामाह- एबञ्चेति । पटादौ घटसादृश्यस्यापि घटभिन्नत्वविशिष्टद्रव्यत्वाद्यखण्डधर्मरूपतया द्रव्यत्वमात्रस्य = शुद्भद्रव्यस्वस्य एव न सामान्यत्वं = उपमानोपमेयसाधारण्यं सादृश्यमिति यावत्, उचितम् । 'ननु लाघवं किं न प्रतिसन्धत्से' ? इत्याशङ्कायां विशिष्टद्रव्यत्वस्यैव सादृश्यत्वमुपपादयति - विशिष्टस्य घट एवाननुवृत्तरिति । एवकारश्च भिन्नक्रमः । ततः विशिष्टद्रव्यत्वस्यैव घटेऽननुवृत्तेरित्यर्थः । द्रव्यत्वमिव निरुक्तविशिष्टद्रव्यत्वस्या यस्खण्डधर्मत्वान्न तस्य सादृश्यत्वाऽङ्गीकारे गौरवम् । प्रत्युत द्रव्यत्वस्य सादृश्यत्वाऽङ्गीकारे घटेऽपि घटसादृश्यप्रसङ्गात, शुद्धद्रव्यत्वस्य घटेऽपि सत्त्वात् । घटभिन्नत्वविशिष्टद्रव्यत्वस्य घटसादृश्यत्वे तु न घटे घटसादृश्यप्रसङ्गः, तस्य घटेग्ननुवृत्तेः, असत्वादिति यावत् । न च विशिष्टद्रव्यत्वस्य सामानाधिकरण्येन घटभेदविशिष्ट द्रव्यत्वरूपत्वेन कथमखण्डत्वमिति वाच्यम्, घटभेदविशिष्टद्रव्यत्ववन्मात्रवृत्निवैजात्ये तात्पर्यात, तस्य घटावृत्तित्वे सति घटेतरसकलवृत्तित्वेन घटे घटसादृश्यापत्तेः पटादी तदनापत्तेश्चाइसम्भवादिति भाचनीया कश्चिच्छङ्कते- अथेति । एवं = अखण्डधर्मेणैव सादृश्याऽङ्गीकारे, पशुत्वादिना लोमवल्लालबत्त्वादिस्वरूपेण सखण्डधर्मेण गवादेः मेषादिभिः समं सादृश्यं न स्यात् । न हि पशुत्वं जातिस्वरूप सम्भवति, येन नस्याऽखण्डत्वं स्यात् । न च तस्य जातित्व किं बाधकमिति वाच्यम्, उच्चैःश्रवत्वादिना साकर्यस्यैव तद्भाधकत्वात् । न च लोमवल्लाङ्गुलवत्त्वस्वरूपेणैव ! पशुत्वेन मेषसादृश्यं गवादावस्त्विति वाच्यम्, तस्य सखण्डरूपत्वेन गुरुत्वान् । तन्निराकुरुते - नेति । तस्यापि = पशुत्वादरपि परम्परया = स्वसमत्वायिसमवेतत्वलक्षणपरम्परासम्बन्धेन लोमवल्लालत्वात्मकतया अखण्डत्वात् । स्वपदेन लोमबल्लाङ्गलल्यजातिग्रहणात् तत्समवायिनि लोमवल्लाङ्गले समवेतस्य पशोः स्वसमवापि - ---------- केवल 'घट में पटभेद है। ऐसा तात्पर्य नहीं होता है, किन्तु 'घट में पटगत धर्म रहता है। ऐसा भी अभिप्राय होता है। | अतः उपमेय में वृत्ति केवल उपमानभेद को सादृश्य नहीं माना जा सकता । दूसरी बात यह है कि विशिष्ट की अधिकरणता शुद्ध की अधिकरणता से भिन्न = अतिरिक्त होती है। इसलिए तद्भिन्नत्व की अधिकरणता और तन्नित्वविशिष्ट तवृत्ति धर्म की अधिकरणता अलग-अलग सिद्ध होने से विशेप्यांश का निवेश निरर्थक नहीं है, क्योंकि विशिष्ट की अधिकरणता से घटित व्याप्ति का विशेप्यांश के बिना ज्ञान ही नहीं हो सकता है। जैसे सादृश्यशरीर में तनिधर्मवत्त्वस्वरूप विशेष्य अंश का निवेश आवश्यक है, ठीक वैसे ही तद्भिन्नत्वस्वरूप विशेषण अंश का प्रवेश भी जरूरी है, क्योंकि घर में रहने वाला घटसादृश्य भी घटभिन्नत्वविशिष्ट व्यत्वादिस्वरूप होने से अखंड धर्मात्मक होने से विशेषणांश के निवेश में गौरव नहीं है। केवल द्रव्यत्व को, जो घटवृत्ति धर्म है, घटसादृश्य नहीं माना जा सकता, क्योंकि वह तो घर में भी रहने से 'घटो घटसदशः' इत्याकारक प्रयोग एवं बुद्धि की आपत्ति आयेगी । जब कि घटभिन्नत्वविशिष्ट घटवृत्ति द्रव्यत्व धर्म को घटसादृश्य मानने में उपर्युक्त अनिष्टापत्ति को अवकाश नहीं है, क्योंकि घटभेदविशिष्टद्रव्यत्व ही घट में नहीं रहता है। अतः घटभेदविशिष्टघटत्वात्मक अखंड धर्म से ही घटसादृश्य का अंगीकार करना युक्तिसंगत है। ५ पशुत्त भी परम्परा से अस्वधर्म ५५ है ५७ अर्थ. इति । यहाँ यह शंका हो कि --> 'यदि अखंड धर्म से ही सादृश्य का स्वीकार किया जाय तो पशुत्व आदि - :-:"--. --
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy