________________
--
-----
-
-
-
-
--
-
४६३ मध्यमरयाद्वादरहस्ये खण्टः २ - का.* अनेकान्तवादे भेदाभेदादिविरोधादिनिराकरणम
ब्दयं विरुद्ध काऽसत्प्रमाणप्रसिद्धितः ।
विरूदवर्णयोगो हि दृष्टो मेचकतस्तुषु | ---.. .. .. :: : ----- -* जयलता *----- स्पधिारता नास्तीति वक्तुं युक्तम्। अध्यक्षविरोधात् । तस्मात्र सर्वधा भावानां विरोधी पटते । कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः ।
यञ्चोक्तम् -> 'वैयधिकरण्यं स्यादिति' - तदप्यसत्यम्, निर्बाधं प्रत्यक्षबुद्धी भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु तथाप्रतीयमानयोयधिकरण्यम्, रूपस्सयोरपि तासङ्गात् । उभयदोषोऽपि न घटते, प्रतीयमाने कथमुभयदोषो नाम ? नानादोषोऽपि न स्यात् । यथैव हि घटादो भेदोऽनुभूयते तथाऽभेदोऽपीति कथं नानात्वदोषः ? अत एव सङ्करन्यतिकरावर्षि न स्त: 1 भेदाभेदयोरेकस्मिन् पदार्थ स्वरूपेण प्रतीयमानत्वात् । पञ्चाक्तम् - 'अनवस्था स्यात्' तदप्यनुपपन्नम्, वस्तुन एवं भेदाभेदात्मकत्वाऽभ्युपगमात्, न पुनर्भेदाभेदयोर्धर्मयोः । पदार्थस्य तु भेदो धर्म एवाऽभेदस्तु धर्येवेति कथमनवस्था ? न चैकान्ताभ्युपगमो दोषाय, सम्यग्नयबिषयस्य भेदाभेदस्य च स्याद्वादिभिरभ्युपगतत्त्वात् । संशयोऽपि न युक्तः, भेदाभेदयो: स्वरूपेण प्रतीयमानत्वात्, एकस्मिन् भेदाभेदाऽप्रतीतो हि संशयो युक्तः, क्वचित् प्रदेशे स्थाणुपुरुषत्वाऽप्रतीतौ तत्संशयवत् । चलिता च प्रतीतिः संशयः । न चेयं चलिता । तथा दृष्टहानिरदृष्टकल्पना च न स्यात्, भेदाभेदात्मकस्य वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात् । तत एवाभावोऽपि न युक्तः ।
यच्चोक्तं --> नानावस्तुधर्माऽपेक्षया' - इत्यादि, तदसत्यम्, न खलु नानावस्तुधर्मापेक्षयकस्याऽनेकान्तात्मकत्वमङ्गीक्रियते, येन सिद्धसाधनं स्यात, अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया । न च तत्र विरोधादिदोषानुषङ्गः, तस्य प्रागेव निराकृतत्वात् । यच्चोक्तम् - 'क्रमेणे'त्यादि न तद्युक्तम्, क्रमेणाऽक्रमेण चाऽनेकान्तस्याऽभ्युपगतत्वात् । क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षया चाऽक्रमेणेति । यहोक्तम्- 'अनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुपान्नानास्वभावैः वा ? इत्यादि, तत्र नैकेन स्वभावेन नानास्वभावः वा भिन्नवस्तु भिन्नान् स्वभावान् स्वतो व्याप्नुयादिति जैनो मन्यते, किं तर्हि ? स्वस्वकारणकलापादनेकस्वभावात्मक मतमिति । पञ्चोक्तम् - जलादेरप्यनलादिरूपता स्यादित्यादि-तदपीष्टमेव प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपतायाः पररूपापेक्षया चाप्रमाणरूपतायाः स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोप: स्यात्, उक्तन्यायेन प्रमाणाप्रमाणव्यवहारस्य लोके प्रमाणेऽपि सुप्रसिद्धत्वादिति ।
___यबोक्तं -> 'सिद्धोऽप्यसिद्धः स्यादि'त्यादि - तदपीष्टमेव । असर्वज्ञरूपेण सर्वज्ञस्याऽप्यसर्वज्ञताया अभ्युपगतत्वादिति, प्रकारान्तरेण तस्याऽसर्वज्ञता न सम्भवत्येव, प्रमाणाधनादिति । यच्चोक्तम् -> येन प्रमाणेन सर्वस्याऽनेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपतासिद्धिः स्यादित्यादि' - तत्रोन्यते, प्रमेयं हि द्विविधमचेतनं चेतनं च । तत्राऽचेतनं स्वपराध्यवसायविकलं न स्वस्यैकान्तरूपतामनेकान्तरूपताश्च परिच्छेत्तुमलम् । चेतनेन तत्राऽनेकान्तरूपता परिच्छिद्यते । चेतनं तु स्वस्या - ! प्यनेकान्तरूपतां परिच्छेदयितुं समर्थम् । न च तत्राऽपरं प्रमाणमपेक्ष्यते, येनाऽनवस्था स्यात् । तथा हि - चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत् स्वरूपापेक्षयात्मनो भावं पररूपापेक्षया चाऽभावं परिच्छिनत्ति, अन्यथा यथावदसड़कीर्णस्वरूपस्य ग्राहकं न स्यात । न चैबम, व्यावृत्ताज्यावृत्तस्वरूपस्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित् तत्रापि स्वदरागमाऽऽहितवासनावशादेकान्तसमारोपः, सोऽपि तस्य न्यायान्तरान्निराकर्तव्यः । तथाहि - धूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वम्, यथा साध्यान्तरं प्रत्यपि उतान्यथेति । यदि गमकत्वमेवाङ्गीक्रियते, तदा साध्यान्तरस्यापि तत एव सिद्भर्लिङ्गान्तरकल्पनावैफल्यं स्यात्, तत: सर्वस्याऽपि साध्यस्य सिद्धेरिति । उत्ताऽन्यथा तर्हि यथैकं लिङ्गं गमकत्वागमकत्वरूपेणाऽनेकान्तरूपम्, तथा सर्व वस्तु स्वपरकार्यकरणसामर्थ्यासामर्थेनाऽनेकान्तरूपमस्तु, विशेषाभावादिति ।
यदप्युक्तम् -> 'बाधकं प्रमाणमस्ति, भेदाभेदी नैकाधिकरणावि' त्यादि - तदप्यनुपपन्नम्, पक्षस्य प्रत्यक्षेण बाध्यमान
इत्यादि कैसे मानी जा सकती है ?" -निराकरण करने के लिए स्वयं मूलकार आचार्यदेवेश श्रीमद्जी 'द्वयं विरुद्धं...' इत्यादिरूप में ७वीं कारिका प्रदर्शित कर रहे हैं। कारिका का सामान्य अर्थ यह है कि नित्यत्व-अनित्यत्व आदि युगल धर्म परस्परविरुद्ध नहीं है, क्योंकि वे एक अधिकरण में रहते हैं। विरोधग्राहक प्रमाण प्रसिद्ध न होने से विरोध असिद्ध है, क्योंकि मेचक वस्तु = शबलवर्णवाली वस्तु में विरुद्ध वर्ण का योग प्रसिद्ध है ।