SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ * अर्थ क्रमाभ्यारोपप्रदर्शनम् वच्छेदकदंडत्वादिरूपा कारणता दंडत्वाद्यवच्छिन्ना स्यात् ? (३) क्रमिकविधिनिषेधाऽर्पणासहकारेण स्यान्नित्याऽनित्योऽपि प्रतीयते । न व समुदिताभ्यां नित्यत्वाऽनित्यत्वाभ्यामेवैतन्निर्वाहात् धर्मान्तरकल्पनं किमर्थकं ? इति वाच्यम्, समुदितयोः * जयलता है कथं अनन्यथासिद्धनियतपूर्ववर्त्तितावच्छेदकदण्डत्वादिरूपा एकादशकारिकावृत्तिवक्ष्यमाणस्वरूपे अनन्यथासिद्धत्वे सति घटादिकार्योत्पादाऽव्यवहितपूर्वक्षणावच्छेदेन कार्याधिकरण निरूपितवृत्तित्वावच्छेदकीभूतदंडल्वादिलक्षणा कारणता = घटादिनिरू. गितकारणता, दण्डत्त्वाद्यरच्छिन्ना = स्वात्मकदंडत्याद्यवच्छिन्ना स्यात् ? नैव स्यादित्यर्थः । अयं भावः 'दण्डो दण्डवेन | घटकारणं न तु द्रव्यत्वादिना' इत्यादिस्वारसिकानुभवचलेन यथा दण्डत्वे प्रोक्तविशिष्टदण्डत्वात्मककारणत्वावच्छेदकत्वं तादृशकारण| तायां च स्वात्मकदण्डत्वावच्छेयत्वं तथैव 'घटो इल्यत्वेन नित्यः पर्यायत्वेन चाऽनित्य' इति स्वरसवाह्यनुभवबलेन द्रव्यत्वपर्यायत्वयोः प्रोक्तविशिष्टद्रव्यत्वपर्यायत्वस्वरूपनित्यत्वानित्यत्वावच्छेदकत्वमपि निराबाधं, अन्यथाऽधवैशसापत्तेः । २५२ वस्तुतस्तु 'विशिष्टं शुद्धान्नातिरिच्यत इति नियमे मानाभावः । प्रागुक्तदिशा विशिष्टस्य शुद्धातिरेकात् तादृशविशिष्टद्रव्यत्यादिस्वरूपनित्यत्वापगमे गौरवादिति निन्दामि च पिवामि चेति न्यायापातः । प्रत्युत ध्वंसाप्रतियोगित्वतत्प्रतियोगित्वरूपनित्यत्वाऽनित्यत्वोपगमें एव लायनं प्रतियोगितायाः सर्वधाऽतिरिक्तत्वाभावादिति दिक् । तृतीयधर्मं निर्दिशति क्रमिकविधिनिषेधार्पणासहकारेणेति । क्रमशः आदिष्टान्वयव्यतिरेकयोः साचित्र्येनत्यर्थः । स्यान्नित्यानित्योऽपि कथञ्चित् नित्योऽनित्यश्चाऽपि घट इत्यत्रानुवर्तते । एवमग्रे भतचतुष्केऽपि स स्वयमन्वेतव्यः । क्रमेण यापेक्षा त्यापेक्षया व घटो नित्यश्वानित्यश्चेति प्रतीयत इत्यर्थः । न च तत्र शब्दयोः क्रमव्यापारेऽप्यर्धस्य विशिष्टस्य क्रमा घटितत्वात् क्रमाद्यनतिप्रयोजनमित्यारेकणीयम् शब्दगतस्याऽपि क्रमस्वार्थेऽध्यारोपात् “न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुबद्धमिव ज्ञानं सर्वं शब्देन भासते" (वा.प.कां.१ / का. ) इति नयाश्रयणात् । अस्तु वा क्रमादिति वचनं ज्ञानाकारविशेषोपलक्षकमेवेति दिकू । - = न चेति । अस्य वाच्यमित्यनेनाऽन्वयः । एतन्निर्वाहात् = तृतीयभङ्गोपपत्तेः धर्मान्तरकल्पनं मिलितनित्यत्वात्रनित्यत्वी भयव्यतिरिक्तनित्यानित्यत्वस्वरूपधर्मविशेषकल्पनं, किमर्थकं ? निरर्थकमिति काक्वा ध्वन्यते । प्रथमद्वितीयभङ्गयोविंशकलितनित्यत्वानित्यत्वयोरेव समाहारात् तृतीयभङ्गसंभवे उभयविलक्षणधर्मकल्पनमनतिप्रयोजनम् । यथा वृक्षसमुदाय एवं वनं तो नैयायिक महाशय को मानना ही पडेगा, क्योंकि विशिष्टदंडस्वस्वरूप कारणता की अवच्छेदकता दंडव में अन्यथा अनुपपन्न होगी । नैयायिकमतानुसार अनन्यथासिद्धनियत पूर्ववर्तितावच्छेदक धर्मस्वरूप कारणता है । जैसे घटकारणता अनन्यथासिद्धघट नियतपूर्ववर्तितावच्छेदक दंडव चक्रत्व आदि धर्मात्मक है । इस कारणता का अवच्छेदक दंडव चक्रत्व आदि धर्म ही | है । घटकारणता तादृशविशिष्ट दंडत्वादिस्वरूप है और उसका अवच्छेदक शुद्ध दंडत्वादि धर्म है । यदि शुद्ध धर्म विशिष्ट स्व का अवच्छेदक है - यह न माना जाय तो विशिष्टखंडत्वादिरूप घटकारणता का अवच्छेदक शुद्ध दंडत्वादि धर्म कैसे बनेगा ? अतः विशिष्ट द्रव्यत्वात्मक नित्यत्व का अवच्छेदक शुद्ध द्रव्यत्व और विशिष्ट पर्यायत्व का अवच्छेदक शुद्ध पर्यायत्व भी निर्विवादरूप से वन सकते हैं। हाँ, शुद्ध धर्म अपना अवच्छेदक या अवच्छेव नहीं बन सकता है। अतः 'घटो द्रव्यत्वेन नित्यः पर्यायत्वेन चानित्यः यह प्रतीति भी प्रामाणिक है यह सिद्ध होता है । स्याद्वादी पर क्रमिक अर्पणा से कथंचित् नित्यानित्य क्रमिकवि इति । घट में पृथक् पृथक् दो धर्म का निरूपण करने के पश्चात् व्याख्याकार श्रीमद्जी अब तृतीय धर्म का प्रतिपादन करते हैं कि नित्यत्व की विधि और निपेध की क्रमिक अर्पणा (= विवक्षा) के सहकार से 'घट कथंचित् नित्यानित्य है' ऐसा भी प्रत्यक्षतः प्रतीत होता है । तात्पर्य यह है कि द्रव्यत्व की अपेक्षा और पर्यायत्व की अपेक्षा घट क्या है ? ऐसा संशय - जिज्ञासा प्रश्न उपस्थित होने पर 'घट द्रव्यत्व की अपेक्षा नित्य और पर्यायत्व की अपेक्षा अनित्य है' | ऐसा साक्षात्कार होता है । इस प्रतीति के बल से घट में कथंचित् नित्यानित्यत्व धर्म रहता है। यहाँ यह प्रश्न करना कि -> "प्रथम और द्वितीय धर्म (कथंचित् नित्यत्व और कथंचित् अनित्यत्व) मिलित होने पर ही 'घटः कथंचित् नित्यानित्यः ' यह प्रतीति उपपत्र हो सकती है, तो फिर उन दोनों धर्मों से अतिरिक्त कथंचित् नित्यानित्यत्व की कल्पना क्यों की जाती है ?" <- ठीक नहीं है, क्योंकि प्रथम और द्वितीय धर्म समुदित (= मिलित) होने पर बिलक्षणरूप से कथंचित् नित्यानित्यत्व
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy