SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ / ३४७ मध्यमस्याद्वादरहस्ये खण्डः २ . का.५ * आहःपदप्रयोजनप्रकाशनम् * न च तथापि तमसि घटादीनामालोलाऽकालीलचानपारात्तिः; पेचकादीनामिष्टत्वात् । न चाऽ- ] समदादिधटचक्षुःसंयोगादपि तदापत्ति:; आलोकाभावकालीनचाक्षुषं प्रति अपि विजातीयचक्षुर्मनोयोगस्य पृथक्कारणत्वादित्याहुः - । -=-=* जयला * =चाक्षुषं प्रत्यालोकस्य कारणत्वं विजातीयचक्षु:मन:संयोगस्य बा ? इत्यत्र विनिगमकाभाव इति प्रत्युक्तम्, कारणतावच्छेदकसम्बन्धगौरवाच । अत एव पेचकादिचाक्षुष आलोकन्यभिचारप्रदर्शनेऽपि न क्षतिः, आलोककारणत्वाऽनभ्युपगमेनानुक्तोपालम्भसमत्वात् । ननु भा भवतु तमसि घटादीनामालोककालीनचाक्षुषं परं तद समकालीनचाक्षुषे किं नाम बाधकं तदानी ! त्वया आलोककारणत्याऽनभ्युपगमेन तदभावादाऽऽलोकाऽकालीनघटादिचाक्षुषनिराकरणस्य कर्तुमास्यत्वादित्याशङ्कामपाकर्तुमुपक्रमन्ते - न चेति । तथापि = आलोककालीनचाक्षुषत्वस्य चक्षुर्मनोविजातीयसंयोगकार्यतावच्छेदकत्वाऽभ्युपगमेऽपि, तमसि घटादीनां आलोकाऽकालीनचाक्षुपापत्तिः, आलोककालीनचाक्षुषजनकचक्षुःप्रतियोगिकमनोविजातीयसंयोगाऽभावेनाऽऽलोकाऽकालीनचाक्षुषनिराकरणाच्योगादिति शङ्काशयः । तदापाकरणे हेतुमुपदर्शयन्ति - पेचकादीनामिष्टत्वादिति । तमसि पेचकादीमालोका:कालीनस्य घटादिचाक्षुषस्य जायमानत्वेनेष्टापत्तेः । तहि पेचकादीनामिवाऽस्मदादीनामपि तमसि आलोकाउकालीनचाक्षुषोत्पत्तिदुरिति शङ्का पाकरणाय वदन्ति - न चेति । अस्मदादिघटचक्षुःसंयोगादपि तदापत्तिः = आलोकाऽकालीनचाक्षुषापत्तिः । तन्निरासे हेतुमाविष्कुर्वन्तेि - आलोकाभावकालीनचाक्षुषं प्रत्यपीति । किमुताऽलोककालीनचाक्षुषं प्रतीत्यपिशब्दार्थः । विजातीयचक्षुर्मनोयोगस्य = चक्षुःप्रतियोगिकमनोविजातीयसंयोगस्य, पृथक्कारणत्वात् = स्वतन्त्रकारणत्यत् । आलोकाऽकालीनचाक्षुषजनकतावच्छेदिका या जाति:पेचकादिचक्षुःप्रतियोगिकमन:संयोगे एव वर्तते तद्भिन्ना जातिरालोककालीनचाक्षुषजनकतावच्छेदिका याजस्मदादिचक्षुर्मन:संयोगे एवं विद्यते । अस्मदादिचक्षुःप्रतियोगिकमन:संयोगे आलोकाऽकालीनचाक्षुषजनकतावच्छेदकजातिविरहादेवास्मदादीनामाऽऽलोकाऽकालीनचाक्षुषस्य घटादिगोचरस्य तदानीं प्रसङ्गो नास्ति । एतेनाऽऽलोको यदि चाक्षुषकारणं न स्यात्तदा तद्विरहेऽप्यस्मदादीनां घटादिचाक्षुषं जायेतेति प्रत्युक्तम्, अस्मदादीनामालोकाऽकालीन| चाक्षुषकारणतावच्छेदकावच्छिन्नशून्यत्वात् । इत्थश्च न तमसो द्रव्यत्वसिद्धिरिति भावः ।। आहुरित्यनेन प्रकरणकृता स्वकीयाऽस्वरसोद्भावनं कृतम् । तद्बीजश्चेदम्, एवं हि विजातीयचक्षुर्मन:संयोगस्याऽप्यालोककालीनचाक्षुषकारणत्वं विशीर्येत, कारणताबच्छेदकसम्बन्धलाघवेन विजातीयमन आत्मसंयोगस्य तत्कारणत्वौचित्यात, चक्षुर्मनी| विजातीयसंयोगस्य तत्सम्पादने एवोपक्षीणत्वेनाऽन्यथासिद्धत्वाचे त्यस्यापि जागरूकत्वात् । एतेन 'दिवा जायमानस्य चाक्षुषस्य । किं विजातायचक्षुमनोयोगजन्यत्वं यदुत विजातीयमनआत्मसंयोगजन्यत्वं ? इत्यत्र विनिगमनाविरह' इत्यपि प्रत्युक्तम् । न चैवं तस्य मानसलं स्यान्न त चाक्षषलमिति वाच्यम, चक्षषो मन प्रतियोगिकात्मसंयोगवैजात्यप्रयोजकत्वेनाऽपि तदपपत्तेः ।। आलोकादेरिव विजातीयनेत्रमन:संयोगस्याऽपि क्षयोपशमोद्बोधे एव चरितार्थत्वेन तदुदोध्यक्षयोपशमरूपयोग्यताया एबाउनुगततया तहेतुत्वीचित्पात् । एतेन यद्यप्यालोकसंयोगस्य चक्षुःसंयोगावच्छेदकावन्छिन्नस्य चाक्षुषहेतुत्वे बिडालादिचाक्षुषे व्यभिचारः; मानुषीयद्रव्यचाचपत्लावभिन्न प्रति हेतुत्वोक्तावप्यञ्जनादिना तमसि पश्यतां चाक्षषे व्यभिचार: तथापि येषां न कदाऽप्यञ्जना - -- - निर्वाह विजातीय चक्षुप्रतियोगिक मनसंयोग के विरह से ही मुमकिन होने से आलोकाभाव से उसका निर्वाह करना नामुनासिब है। इसलिए आलोक में आलोककालीन चाक्षुष की कारणता की कल्पना करना असंगत है। यहाँ यह शंका कि -> "अन्धकारकालावच्छेदेन आलोककालीनचाक्षुषजनक विजातीय नयनमनसंयोग न होने से आलोककालीन चाक्षुष साक्षात्कार का उदय नहीं होता है, यह तो ठीक है । मगर उस काल में आलोकाऽकालीन चाक्षुष का उदय क्यों नहीं होता है ? उसके जन्म में कोई बाधक तो नहीं है" - करना ठीक नहीं है । इसका कारण यह है कि उल्लू, बिल्ली आदि को अन्धकार में आलोकाऽकालीन चाक्षुष होता ही है, यह हमें इष्ट है। जो अभीष्ट है, उसका आपादन करने में क्या बुद्धिमत्ता है ? यहाँ यह प्रश्न करना कि -> "यदि उल्ल को अन्धकार में घटादिविषयक आलोकभिन्नकालीन चाक्षुप होता है तब हमको चक्षुसन्निकर्ष से क्यों घटादि का आलोकेतरकालीन चाक्षुष अन्धकार में नहीं होता है ? वल्लू आदि की भाँति हमको भी अन्धकार में आलोकाकालीन घटादिविषयक चाक्षुप होना चाहिए"-ठीक नहीं है। इसका कारण यह है कि आलोकाऽभावकालीन चाक्षुप के प्रति भी विजातीय चक्षुमनसंयोग, जो कि आलोककालीनचाक्षुपजनक विजातीय नयनभनसंयोग की अपेक्षा विजातीय है, पृथक् = स्वतंत्र कारण है। आलोकाऽकालीन चाक्षुप का जनक नयनप्रतियोगिक विजातीय मनसंयोग उल्लू आदि के पास होने से उन्हें आलोकाभारकालीन घटादिचाक्षुष होता
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy