SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ * पत्ररक्षणाऽऽविष्कारः * तत्र तमसो द्रव्यत्वे रूपवत्वमेव मानम् । न च तदेवाऽसिब्दम; 'तमो नीलमि'तिप्रतीते: सार्वजनीनत्वात् । न च सा भ्रमः, बाधकाभावात् । न च उद्भूतरूपमुद्भूतस्पशव्याप्यम्, =... - -* जयलता * .. == = प्रमाणं अवलम्च्य = आश्रित्य चक्ष्महे = तन्महे । पत्रलक्षणं तु 'प्रसिद्धावयवं वाक्यं, स्वेप्टस्याऽर्थस्य साधकम् । साधु गूढपदनायं पत्रमाहुरनाकुलम् ॥' इति परीक्षकाः समामनन्ति । यथा परैः तमसः तेजोऽभावरूपतासाधनार्थ पञ्चावयचिवाक्यमुपदर्यते तथैवाऽस्माभिरपि तस्य द्रव्यत्वसिद्धिकृते पश्चावयविपरार्थानुमानमुपन्यस्यते इति भावः । एतेन प्रमाणाभावान्न तमसो द्रव्यान्तरत्वमिति प्रत्युक्तम् । 'मानाधीना मेयसिद्धिः न त बचनमावादिति न्यायेन तमोद्रव्यत्वसाधकं प्रमाणमेवाविष्करोति- तत्रेति । रूपवत्त्व मेवेति । तथा च तमो द्रव्यं रूपबत्त्वादित्यनुमानं तमसो द्रव्यत्वे प्रमाणमिति सूचितम् । प्रकृते एवकारोऽयोगव्यवच्छेदार्थो , बोध्यः । ततः कर्माद्याश्रयत्वादेरपि तत्त्वे न अतिः । अत्र स्वरूपासिदिनागरगेगिन मुदायति न चेति । तदेव = रूपवत्वमेव, असिद्धं = हेतुतावच्छेदकसम्बन्धन पक्षावृत्ति । तत्रिरासे हेतुमाह- 'तमो नीलमि'ति प्रतीतेरिति । इदाञ्चोपलक्षणं 'तमश्चलती'त्यादिप्रतीतेः । तदुक्तं मीमांसकैरपि - 'तमः खलु चलं नीलं पराऽपरविभागवत् । प्रसिद्धद्रग्यवेधम्यांत् नवभ्यो भेत्तुमर्हति || ( ) इति । न च सा = 'तमो नीलं' इति प्रतीतिः, भ्रमः = तदभावबति तत्प्रकारकत्वाऽवगाहिनी 'नीलं नभ' इतिवत् । अत्र हेतुमाह- बाधकाभावादिति । अयं भावः 'इदं रजतमिति भ्रमानन्तरं 'नेदं रजतमिति वाधनिश्चयादेव पूर्वतनप्रतीतेर्भमत्वं कल्प्यते न तूत्तरकाले बाधनिश्चयाऽभावे, अन्यथा घटादिविषयकप्रतीतीनामपि भ्रमत्वकल्पनाऽऽपत्त्या शून्यवादप्रवेशप्रसङ्गात् । प्रकृते च 'तमो न नीलमिति उत्तरकाले बाधज्ञानाभावान्नैव प्रतीतेन्तत्वम् । परकीयबाधाशङ्कामपहस्तयितुमुपदर्शयति - न चेति । बान्यमित्यनेनाऽस्याऽन्वयः । उद्भूतरूपं उद्भूतस्पर्शव्याप्यमिति । अन्वयश्चाऽस्याऽग्रे- 'तथा च तमस उद्भूतरूपवत्त्वे उद्भूतस्पर्शाभाव एब बाधक' इत्यत्र । अयं नैयायिकाद्याशयः - पृथ्व्यादा उद्भूतरूपस्योद्भुतस्पर्शव्याप्यत्वं निश्चितम् । ततश्च यदि तमो नीलमि'ति प्रतीत्या तमसि उद्भूतरूपमङ्गीक्रियेत तदा तत्र तद्व्यापक उद्भूतस्पर्शोऽपि स्यात । न च तत्रोद्भूतस्पर्शस्पार्शनप्रत्यक्षमनुभूयते । तथा च व्यापकीभूतोद्भूतस्पर्शविरहादेव तत्रो भूतरूपाभावः सिध्यति । अनुशतरूपश्च नोपगन्तुमर्हति प्रमाणविरहात् । विशेषाभावकूटस्य सामान्याभावसाधकत्वात्तत्र रूपत्वा। बच्छिन्नप्रतियोगिताकाभावसिद्भिः । अतः 'तमी नीलाम' ति प्रतीतेः 'नीलं नभ' इतिप्रतीतिबद् भ्रमत्वमेबास्थेयमिति स्थितम् । ' नन्द्भूतरूपं नोद्भूतस्पर्शच्याप्यम्, इन्द्रनीलमणेः तैजसत्वेन तत्ाभायाः स्वभावतः शुभ्रत्वात्, तत्र नीलिमाप्रतीत्युपप - तये इन्द्रनीले उद्भूतस्पर्शशून्यनीलभागानुस्यूत्या आवश्यकत्वात्. तत्रैवोद्भूतरूपस्योद्भूतस्पर्दाव्यभिचारित्वात् । अतः तमस्युद्भूतउसी अन्धकार में द्रव्यत्व का समीक्षण करने वाले हम प्रमाण (= पत्र) का अवलम्बन कर के बोलते हैं । पंचावयवी (प्रतिज्ञा, हेतु, उदाहरण, उपनय और निगमन से घटित) वाक्य पत्र कहा जाता है। मतलब कि अन्धकार में द्रव्यत्व की सिद्धि हम यूँही नहीं करते हैं, किन्तु प्रमाण के बल से करते हैं । वह प्रमाण प्रस्तुत में अनुमान है । जैसे 'अन्धकार द्रव्यस्वरूप है, क्योंकि वह (नील) रूप का आश्रय है । जो रूप का आश्रय होता है, वह द्रव्यस्वरूप होता है, जैसे घट । अन्धकार में रूपात्मक हेतु की असिद्धि नहीं है, क्योंकि 'तमो नीलं' = 'अन्धकार नील होता है' इस सार्वजनिक प्रतीति से अन्धकार में रूप सिद्ध है । अन्धकार में नीलत्व (= नील रूप) की प्रतीति भ्रमात्मक नहीं है, क्योंकि अन्यविध प्रतीति से उसका बाध नहीं होता है। * उतरूपव्याप्य उद्भुतपा की अन्धकार में आपत्ति ** न चोद्, इनि । यहाँ यह शङ्का की जा सकती है कि -> "उद्भत रूप उद्धत स्पर्श का न्याय है । अतः अन्धकार में उद्धृत रूप मानने पर उसमें अद्भुत स्पर्श की भी आपत्ति होगी । इसलिये यह आपत्ति ही अन्धकार के नीलरूपवान होने में बाधक है। अतएव 'नीलं तमः' इस प्रतीति को भ्रमात्मक मानना आवश्यक है । इस स्थिति में अन्धकार में द्रव्यत्व की सिद्धि नहीं होगी, क्योंकि रूपवत्त्वस्वरूप हेतु स्वरूपाऽसिद्ध है। अतः लायव तर्क के सहकार से अन्धकार को तेजोऽभावस्वरूप मानना उचित है। इन्द्र, इति । पदि यह कहें कि . 'इन्द्रनील मणि की प्रभा तैजस द्रव्य होने से स्वभावतः शुभ है, किन्तु उसमें नीलिमा की प्रतीति होती है। उसके अनुरोध से उस प्रभा में उद्भूत स्पर्श से शून्य किसी नील द्रव्य की अनुस्यूनि मानना आवश्यक है । उस नील द्रव्य में उद्धृत रूप उद्भुत स्पर्श का व्यभिचारी है, क्योंकि उस द्रव्य के उद्भुत स्पर्श का भान नहीं ૧૪
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy