SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ३०० *तमोबादाऽऽरम्भः * || त्वात् । कालाष्टकस्वरूप श्रीपूज्यलेखादवसेयम् । अधिकताः त्वत्रत्याः मत्कृत सात|| माहीतराणीतोऽवसेयाः ।। भवतु कदाचिदन्यस्य वस्तुनो नित्यानित्यत्वं, प्रदीपादेस्तु सर्वथाऽनित्यत्वमेवोचितमिति चेत् ? न, प्रदीपादिपुद्गलानामेव तमस्त्वेन परिणमनाद, द्रव्यार्थतया ध्रुवत्वात् । थैवं तमसो द्रव्यत्वं स्यादिति चेत् ? स्थादेव । 'स्थादेव तथापि परमतप्रवेश:, तमस - -* जयलता* कालाद्यष्टकस्वरूपञ्चेति । अस्माभिः रत्नाकरवचनोल्लेखादत्रोपदर्शितमेव । श्रीपूज्यलेखादिति । नाऽयं साम्प्रतमुपलभ्यते । अधिकतर्काः तु अत्रत्याः सप्तभङ्गीगोचराः मत्कृतसप्तभङ्गीतरङ्गिणीत इति । प्रकृतप्रकरणकृद्विनिर्मितयं प्रकरणमञ्जूषाऽपि साम्प्रतं न दृग्गोचरीभवति, सप्तभङ्गीनयप्रदीपाभिधानः तत्कृतः संक्षिप्तः ग्रन्थस्तूपलभ्यत एव । एतद्विस्तरार्थिभिरधुनाऽष्टसहस्रीविवरण-स्याद्वादकल्पलता-नयोपदेशाऽनेकान्तव्यवस्थादयो निभालनीया निपुणतरम् । ___ उपनिषदनेकान्तस्योक्तं स पत्तोऽधुना । विदुषां भातु कण्ठे तत् सप्तभङ्गीविभूषणम् ॥१॥ तमोद्रव्यत्ववादोपोद्धातसङ्गतिमाविष्करोति- नन्विति । भवत्विति । अभ्युपगमवादेनेदं बोध्यम्, अन्यथा एकान्तवादिभिः | कुवापि नित्या नित्यत्वयोः सम्भिन्नत्वाऽनुपगमात् । प्रदीपादेस्तु, आदिशब्देन शब्दादेर्ग्रहणम् । सर्वथाऽनित्यत्वमेव = नित्यत्वाऽसम्भिन्नाऽनित्यत्वम् । एवकारेण नित्यत्वसमानाधिकरणाऽनित्यत्वव्यवच्छेदः कृतः । साक्षादेव सर्वथातत्क्षयित्वोपलम्भादिति भावः । स्यावादी तत्प्रत्याचष्टे- नेति । प्रदीपादिपुद्गलानामेव तमस्त्वेन परिणमनादिति । अत्रैव हेतुमाह- द्रल्यार्थतया ध्रुवत्वादिति । अयं भावः प्रदीपपर्यायाऽऽपन्नाः तैजसा: परमाणवः स्वभावतः तैलक्षयाद् वाताभिघाताद्वा ज्योतिष्पर्याय परित्यज्य तमोरूयं पर्यायान्तरमाश्रयन्तोऽपि नैकान्तेनाऽनित्याः, 'गुगलरूपतयाऽवस्थितत्वात्तेषाम् । सर्वेषां हि भावानां पर्यायाधुनयेनाऽनित्यत्वेऽपि द्रव्यादेशेन नित्यत्वाऽनतिलङ्घनात् । ततः प्रदीपादेरेकान्ताऽनित्यत्वमिति प्रलापमात्रम् । तदुक्तं मूलकारैरपि अन्ययोगव्यवच्छेदद्वात्रिंशिकायां - ‘आदीपमाव्योम समस्वभावं स्याद्वादमुद्राऽनतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ।। (अन्य.यो.त्र्य.श्लो.५) इति । एतेन भावात्मको दीप आलोकाभावात्मकान्धकारस्वरूपता प्रतिपद्यत इति प्रत्युक्तम्, दीपस्याऽन्धकारपरिणामस्याऽपि सर्वथाऽभावात्मकत्वविरहात्, भास्वरपरिणामपरित्यागेऽपि द्रव्यत्वाऽपरित्यागात् । परः शङ्कते- अधेति । एवं = प्रदीपपुद्गलानामेव तमस्त्वेन परिणामेऽभ्युपगते सति, तमसः द्रव्यत्वं स्यादिति । तत्तत्परिणामानुस्यूतपरिणामित्वस्य द्रव्यत्वव्याप्यत्वादिति भावः । स्थाद्वादीष्टापत्तित्वेन तदङ्गीकरोति स्यादेवेति । तस्य द्रव्यत्वमभिमतमेवेत्यर्थः । स्याद्वादिप्रत्युत्तराकर्णनाऽनन्तरं परः प्रसङ्गापादनेन प्रत्यवतिष्ठते . स्यादेव तथापि परमतप्रवेश इति । तमसः किया गया है, उन काल आदि आठ का स्वरूप 'श्रीपूज्यलेख से ज्ञातव्य है । सप्तभंगी के चिपय में अधिक तर्क का निरूपण 'सप्तभंगीतरंगिणी ग्रन्थ से ज्ञातव्य है, जो मैंने (प्रकरणकार महोपाध्यायजी महाराज ने बनाया है। ___*प्रदीपादि भी द्रन्यायिक जय से जित्य ** ननु भ. इति । यहाँ यह कहा जाय कि -> "घट, पट आदि वस्तु में प्रागुक्त रीति से नित्यानित्यत्व का स्वीकार किया जाय तो भी इससे सब पदार्थ नित्याऽनित्य सिद्ध नहीं होते हैं। इसका कारण यह है कि दीप, बिजली, शब्द आदि का तो सर्वथा ही नाश होता है। अतः वे एकान्तानित्य माने जाँय यही उचित है, न कि नित्यानित्य" - तो यह ठीक नहीं है। इसका कारण यह है कि दीप का तैलक्षय आदि से सर्वथा नाश नहीं होता है, किन्तु अन्धकाररूप से परिणमन होता है। वस्तुमात्र का सर्वधा नाश नहीं होता है, किन्तु पर्यायविशेपविशिष्टरूप से नाश होता है, द्रव्यात्मना तो वस्तुमात्र में ध्रुवत्व - नित्यत्व अबाधित है। अतः प्रदीप आदि भी न्यार्थिक नय की अपेक्षा द्रव्यत्वरूप से नित्य है। ___ यहाँ यह कहा जाय कि -> "प्रदीप आदि का अन्धकाररूप से परिणमन माना जाय तब तो अन्धकार भी द्रव्य बन जायेगा । आशय यह है कि जैसे 'दृध का परिणाम दही है ऐसा कहने पर दही द्रव्यस्वरूप सिद्ध होता है, न कि अभावात्मक १. साम्प्रत काल में ये दोनों ग्रन्थ अनुपलब्ध है । संभव है किसी भाण्डागार में सुरक्षित छी ।
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy