SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उत्थानिका (कन्नड़ टीका)-निजशुद्धात्मस्वरूपमं भावियेनेंबी कालदोळु बाह्यविषयंगळोळु तृष्णारहितनागु । तृष्णेयुळोडे मोक्षप्राप्तियागदु एम्बुदं पेळल्वेदि बन्दुत्तरपलोकं उत्थानिका (संस्कृत टीका)-तथा सति निजात्मविषयोद्भूत-तीव्रतृष्णां तत्कारणानां त्यागं कुर्यादिति ब्रुवन्नाह तदाप्यतितृष्णावान् हन्त ! मा भूस्त्वात्मनि । यावत्तृष्णाप्रभूतिस्ते, तावन्मोक्षं न यास्यसि ।। 20।। कन्नड़ टीका-(हन्त) एले आत्मा ! (मा भूः) आगदिर (क:) आवं? (तवम्) नीनु (कथंभूतः) एन्तप्पनागदिरु (अतीव तृष्णावान्) आदमानुं बाह्यविषयाकांक्षेयनुळ्ळवनागदिरु (कथम्) एन्तादोर्ड? (तदापि) स्वरूपालम्बनप्रारम्भकालदोळं (क्व) एल्लि तृष्णे इल्लदिरवेळ्कुं? (आत्मनि) निन्नात्मनल्लि, (कुत:) आबुदु कारणमागि? (न यास्यसि) येय्दुवुवल्ल (एनं मोक्षम्) एल्ल फर्मगळ केडु (कथम्) एन्तु? (तावत्) अन्नेवरेगं (यावत्किम् } एन्नेवरेगेवेनु? (यावत् तृष्णाप्रभूति:} एन्नेवरेगं काक्षेय पेढुंगे (कस्य) आवंगे? (ते) निनगे। __ संस्कृत टीका-(तथापि) तद्वदपि (हन्त) अहो जीव! (त्वम् ) भवान् (आत्मनि) स्वस्वरूपे (अतीव तृष्णावान्) अतीव कांक्षावान् (मा भूः) मा भव; (न यास्यसि) न गम्यसि । निजात्मविषयेऽपीति तीव्रकांक्षा चेत्, लोभकषायो न नश्यति । तस्य विनाशं बिना स्वस्वरूपावाप्तिर्न स्यात् । तस्मात् तीव्रतृष्णा मोक्षस्य प्रतिबन्धकत्वात् त्याज्येति भावः । उत्थानिका (कन्नड़)-निजशुद्धात्मस्वरूप की भावना के काल में बाह्य विषयों में तृष्णारहित हो जाओ, क्योंकि तृष्णा के रहते हुए मोक्ष की प्राप्ति कभी भी संभव नहीं है-ऐसा बताने के लिए प्रस्तुत श्लोक आया है। उत्थानिका (संस्कृत)-वैसा होने पर (परपदार्थों की चिन्ता छोड़कर आत्मचिन्ता करते समय) निजात्मा के विषय में उत्पन्न तीव्र तृष्णा और उसके कारणों का त्याग करना चाहिए-ऐसा बताते हुए कहते हैं। खण्डान्वय:-हन्त ! =हे आत्मन! तथापि ऐसा (आत्मचिन्तन) होने पर भी, त्वम्=तुम, आत्मनि=अपने विषय में (भी), अतितृष्णावान् अत्यन्त तृष्णा से I. 'तथाप्पतीव......', इति सं० प्रति पाठः। 60
SR No.090485
Book TitleSwaroopsambhodhan Panchvinshati
Original Sutra AuthorBhattalankardev
AuthorSudip Jain
PublisherSudip Jain
Publication Year1995
Total Pages153
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Metaphysics
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy