________________
उत्थानिका (कन्नड़ टीका)-इन्तु परवने प्रकाशिसुबुदु मत्तोन्दने प्रकाशिसुबुद्ध आ ज्ञानमुं स्वकार्य ज्ञानदत्तणिं भिन्नमो मेणभिन्नमो?-एंव योगसौगतमतमं निराकरिसि सम्यग्ज्ञानानन्तरं सम्म चारित्रमं पेळल्वेडि बंदुदुत्तरश्लोक
उत्थानिका (संस्कृत टीका)-(श्लोकद्वयम् ) सम्यक्चारित्रस्य स्वरूपं प्रतिपादयन्नाह
दर्शन-ज्ञान-पर्यायेषूत्तरोत्तरभाविषु । स्थिरमालम्बनं यद्वा माध्यस्थं सुख-दुःखयोः ।। 13।। ज्ञाता: दृष्टाहमेकोऽहं सुख-दुःखे न चापरः । इतीदं भावनादाढ्यं चारित्रमथवा मतम् ।। 14।। कन्नड़ टीका-(मतम्) ओडं बडल्पटुवु (किम्) आवुदु (चारित्रम्) चारित्रमेंदु (किम्) आबुदु? (स्थिरमालम्बनम्) स्थिरमागि तनगे ताने विषयमप्पुन (केषु) आवराबुबरोळु? (दर्शन-ज्ञान-पर्यायेषु) दर्शनशानादिपर्यायंगळोळु, (कथंभूतेषु) एन्तप्पुवरोळु? (उत्तरोत्तरभाविषु) मेले-मेले कारणकार्यरूपदि परिणमिसुववरोळु (या) मत्तोंदु मेणु (किम्) आवुदु (माध्यस्थम्) समत्वीभावं (फयो.) आबुबरोछु? (सुख-दुःखयो:) सुख-दुःखंगळोळु ।। 13।।
(अथवा चारित्रं मतम्) एन्तु मेणु चारित्रमोडंबडल्पद्रुदु? (किम्) आवुदु? (इदं भावना-दायम्) स्वरूप-परिचिन्तनस्थैर्य (कथम्) एन्तु? (इति) इन्तु (इति कथम्) इन्तेम्बुदेंतु? (ज्ञाता) अरिव स्वभावमने (दृष्टा) काण्ब (क:) आवं? (अहम् ) आनु (पुनरपि कथंभूत:) मत्ते एन्तप्प? (एकोहम्) आवनोर्वने (क्व) एल्लि? (सुखे) सुखदोलु (दुःखे च) दुःखदोळं (नापर:) मत्तोर्वनिल्ल ।। 14 ।। __ संस्कृत टीका-(उत्तरोत्तरभाविषु) अग्रेऽग्रभाविषु (दर्शनशानपर्यायेषु) दर्शनज्ञानोत्कर्षेषु (स्थिरम्) अचलम् (आलम्बनम् ) आश्रय: चारित्रमुच्यते । (यद्वा) यत्पुनर्वा (सुख-दुःखयो: माध्यस्थम्) हर्ष-विषादरहितोदासीनभावस्तत् चारित्रं स्यात् ।। 1311 ___ अथवा, (ज्ञाता) बोद्धा (दृष्टा) लोकिता (अहम् ) अहमेव । (सुख-दुःखे च) सुखे दुःखेऽपि च (अहमेक:) अहमेवैक: (अपर.) अन्य: (न) न च। (इतीदं भावनादायम्) इत्येवंविधभावनादृढत्वं (चारित्रम्) चारित्रमिति (मतम् ) सम्मतम् । समीचीनश्रद्धानज्ञानपूर्वकत्वेनेतरपदार्थाश्रितं चरणं व्यवहारचारित्रमुक्तम् । निजात्मस्वल्पे स्थित्वाचलस्थितिर्निश्चयचारित्रमुक्तं भवतीति भावः।। 1411