SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ददते, कस्मैचन नगरं ददाति । कयोश्चिद्वादिप्रवादिनोययं करोति । कश्चन कोष्ठपालपदे नियुक्ते । इत्थं रममाणञ्चन्द्रगुतं वीक्ष्य चमत्कृतश्चाणक्यतापसः कञ्चिदपृच्छत् । भो ! अयं कस्य पुत्रोऽस्ति । एषः शिशुस्तस्य तापसस्यास्ति, येन राज्याश्चन्द्रपानदोहदः Į पूर | तो हर्ष स्विमरे तत्रागच्छद् गोवृन्दमालोक्य चाणक्यचन्द्रगुप्तमगदत् । महाराज ! स्वमधुनाऽनेकेभ्यो ग्रामनगरादिदत्तवानसि । अइमपि तव शुभेच्छुर्ब्राह्मणोऽस्मि, मामपि किमपि देहि । तच्छ्रुत्वा तस्मै चन्द्रगुप्तस्तदोवृन्दं ददौ । जगाद च वीरभोग्या वसुन्धरेति । ततस्तं सोऽवक हे वीरशिशो ! त्वमेहि मया सह ते राज्यं ददामि । इत्युक्त्वा तं सार्थ नीत्वा स ततोऽग्रे चचाल । अथ स चाणक्यचन्द्रगुप्तं बालराजं विधाय स्वर्गसिद्धपार्जितधनेन सैन्यानि च कृत्वा तस्मिन् पाटलिपुत्रे पुरे नन्दराजेन सद यमुपागतः । सोऽपि ससैन्यस्तदभिमुखमावयों । जाते च मिथो युद्धे नन्दराजस्तत्सैन्यं लीलया क्षणेनैव जिगाय । ततो नष्टे सैन्यै चन्द्रगुप्तबालकेन सह सोऽपि पराजितः कथमपि कान्दिशीकमनाः पलायितः । कियद्दर पृष्टानुगाद्धननाय नन्दराजतो मार्गे कुत्राऽपि गुप्तस्थले चन्द्रगुर्त संस्थाप्य स्त्रयं तापसवेवं विधाय चाणक्यो जीवितं रक्षितवान् । पुनस्तद्वेषेण तत्र नमरे भिक्षामिषेण मघि पराजिते नगरे के किवदन्तीति ज्ञातुमिच्छुः समागत्य पर्यटितुं लमः । अथैवं कुर्वनेकस्या वृद्धाया गृहाये तस्थौ । तत्रावसरे तद्गृहे द्वित्राः शिशवः खादितुमुपविष्टाः । सा च वृद्धा तेभ्यस्तत्कालकृतमत्युष्णं भोजनं दचत्रती । ते च तन्मध्ये ग्रहीतुं कन्दस्तदा सन्तप्तकरास्ते भृशचक्रन्दुः । तत्राऽवसरे तानूचे सा । रे शिशवः । यूयमपि चाणक्यवन्मूर्खा एव माघ । तदाकर्ण्य स तामपृच्छत् हे मातः ! चाणक्यः किमकरोत् । येन तं मूर्ख मणसि । सा कथयति है वापस ! स पुरानागतो राजसिंहासन
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy