SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ M . ... ... . . . . . ont अथ जैनाचार्य श्रीमद्विजयधनचन्द्रसूरीश्वर-गुरुगुणाष्टकम् ................-(उपेन्द्रवजावृत्ते).newmar.. अनेकधर्माकुलविश्वसिन्धोः, सुरत्नवच्छासनमाईतं सत् । प्रपद्य योऽभूक्किल विश्वबन्यो, नमामि सं श्रीपनचन्द्रसरिम् ॥ १ ॥ सदा मदाविष्टधियो द्विषोऽपि, सदागर्मवेर्मितविग्रह यम् । विलोक्य विम्युर्विधुतात्मगा, नमामि हे श्री. सुखश्रवां कर्मवितानहन्त्री, यदीयवाचं मुनिपीय भव्याः । अमर्त्यलोकं कति संप्रयाता, नमामि से श्री. धर्ममार्गे पतता जनानां, शिवाय योऽदात्सुजिनोपदेशम् । कपायदोषोजितमार्यवेश, नमामि तं श्री० ॥४ यदीयसौजन्यगुणान्प्रभाते, मुदा सुमायन्ति बुधा हि नित्यम् । नितान्तशान्तं द्विजराजकान्त, नमामि दे श्री० ॥५॥ परोपकारार्थमलभविष्णुः, करालकर्मारिकते च जिष्णुः । बभूव यो वै नितरी सहिष्णु-नमामि तं श्री० ॥६॥ दयामयः सत्कृतसभ्यवर्गः, समस्तमज्यार्षितपादपयः । ररक्ष यो जन्तुगणान्विपत्ते-नमामि तं श्रीधनचन्द्रमरिम् ॥ ७ ॥ यदीयनामस्मरणात्पुनीते, सकिल्बिषोऽपि द्रुतमत्र लोके । पत्र सौख्यं च लघु प्रयाति, नमामि तं श्री० ॥८॥ दिवामुखे योऽष्टकमेकवारं, पठेन्नरः श्रीधनचन्द्रघरेः । लमेत नूनं स निजात्मबोधं, ब्रवीति हंसो हि हितः समेषाम् ॥९॥ मुनि इंसविजय = = = rror r? = = =
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy