________________
KAISE
CATES
धर्मार्थकामवरनितिसत्यमार्गे, किञ्चिन्मया प्रकटितोऽत्र हितोपदेशः ।
सन्मार्गगामिसुनरैः शुभबुद्धिवर्य-स्तस्य स्वरूपमवगम्य सुधारणीयम् ।। ४२ ॥ इह हि-धर्मार्थकाममोक्षचतुर्वर्गेषु मया यत्किचिदुपदेशलेशः प्रकटितः स्फुटीकृतः स सन्मार्गगामिभिर्मोक्षपथपथिकैर्मव्यैः स्वघेतसि सदैव भावनीयः । भावयित्वा च तत्तत्त्वमधिगन्तव्यं तथैवाऽऽत्मनि धारणीर्य स्वीकर्तव्य इति शेषः ॥ ४२ ॥ __ उपजाति-वृत्ते-इत्येवमुक्ता किल सूक्तमाला, विभूषिता घर्गचतुष्टयेन ।
. तनोतु शोमामधिकं जनानां, कण्ठस्थिता मौक्तिकमालिकेच ॥ १॥ धर्मार्थकाममोक्षवगैश्चतुर्मिः खण्डैविभूषिता-समण्डिता मयेथं विरचिता सक्तमाला-सूक्तानां सुभाषिताना मालेव माला सैर्य लोकानां हृदये स्थिवा मनसि सम्बगबधारिता सती मुक्ताहार खाधिको शोभां तनोतु विस्तारपतु ॥ १॥
___ अथ मूलमन्थव्याख्याको प्रशस्तिः शार्दूलविक्रीडित-वृत्तेआसीस्सगुणसिन्धुपार्वणशशी श्रीमतपागच्छपः, सूरिश्रीविजयप्रभाभिधगुरूर्षुस्था जितस्वगुर। तस्पद्योदयभूधरो विजयते भास्थानिवोचत्प्रभः, सुरिग्रीविजयादिरस्मसुगुरुर्विजनाऽऽनन्दभूः ॥२॥
आर्यावृरो-विख्यातास्तद्वाज्ये, प्राज्ञाः श्रीशान्तिविमलनामानः।
तत्सोदरा बभूवुः, प्राज्ञाः श्रीकनकविमलाख्याः ॥ ३ ॥ | तेषामुमो विनेयो, विद्वान कल्याणविमल इत्याख्यः । तत्सोदरो द्वितीयः, केसर विमलाभिधोऽपरजः॥४॥