SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीमान् भवांस्तु राजा, बहूनां पालकोऽस्ति मत एतत्फलमभित्ता घिर लोकानुपकरिष्यति । अथैतदाकर्ण्य सञ्जातवैराम्पो भर्तृहरिस्तदेमं श्लोकमपठत् । यथा यां चिन्तयामि सततं मयि सा घिरता, सायन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च ॥१॥ अथ तदैव निर्बिण्णो राजा योगी भत्या गहमत्यनत् । गतः संसार निवारणी मुखमुपैति नान्यथा । अथ १०-आस्मयोध-विषयेजे मोह-निंद तजि केवल थोधि देते, ते ध्यान शुद्धि हृदि भावन एक चित्ते । ज्यूं निष्प्रपञ्च निज ज्योतिस्वरूप पाप, निर्वाध थी अवय मोक्ष सुखार्थ आवे ।। ३६ ॥ इइ यो हि मोहनिद्रां त्यजति, तस्य केवलज्ञानवीजमुदेति । तदनु स शुद्धध्यानेन निर्मलीकृत चेतसि परां भावनां भावयन् ॥ मुक्तभवप्रपंचजालो ज्योतिस्वरूपममुमात्मानं साक्षात्करोति । पुनरत्र संसारे निर्विष्णतामापनः प्राणी मोक्ष प्रति यतमानो भवति । इत्थमात्मचिन्तनेनासौ जीवः संसारसागर तरीस्वा मुक्तिपुरीमुपैति ।। ३६ ॥ मालिनी-उंदसि-भव विषय तणा जे चंचला सौख्य जाणी, प्रियतम प्रिय भोगा भंगुरा वित्त आणी । करम दल स्वपेई केवल ज्ञान लेई, धन धन नर तेई मोक्ष साधे जिकेई ॥३७ ।। । किसान संसारे यानि मन्धस्पर्शरूपरमशम्दारमकानां पञ्चेन्द्रियाणां प्रयोविंशतिविषयसुखानि समुपलभ्यन्ते बानि पपलेच 4
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy