________________
लकलाकर
देवी संपत्तिमाप्तवान् । तत्र सुधिरं सुखमनुभ्य ततश्युत्वा चक्रवर्तित्वमापनोऽस्ति । अबैंकदा सभासीनः सौधर्मेन्द्र एतपातिशय । प्रशंस । यथा-सनत्कुमारचकी निरुपमरूपवानस्ति, सयाम्भ्यः कोवि नास्तासि सहमानौ देवो तदैवोत्थाय विचार्य ष | जामणरूपेण तदन्तिकमाजग्मतुः । तत्रावसरे स्नानागारे स्नानपीठिकोपर्युपविष्ट वेषेण तं साधारण विलोक्यापि तौ देवौ शिरो दुधुवतुः । तदद्भुतरूपावलोकनेन विचारसागरे पतितौ तौ चक्री जगाद-मो विप्रो ! युवां किं पश्यथः ! तावूचतु:-मवदद्भुतं रूपम् ।
राजाध्यक्-भो ! इदानीममण्डितस्य मम रूप किमीक्षेथे । यदाई स्नानानुलिप्तो दिव्वैरामरणैर्वच विभूषितच्छत्रचामरादिसहितः || सिंहासनासीनो भवानि तदा मे रूपं विलोकनीयं । तच्छुत्वा वो मनसि जगदत:-अहो ! वपरीत्य कथं दृश्यते ? यदसौ ।
स्वमुखेनैव स्वस्य रूप वर्णयति महतान्तु नेयं रीतिः। ततस्तो जगदतुः-चक्रिन् ! इदानीमावां बजावः, पुनरागत्य द्रक्ष्यावस्वे शरीरशोमामित्युदीर्य तौ जग्मतुः । चक्रवर्त्यपि कृतनित्यक्रियो वस्त्राभरणादिसन्धितसनुः सिंहासनासीनोऽभवत् । तत्रावसरे पुनस्तौ देवो समागत्य चक्रवर्तिरूपमत्यद्भुतं वीक्ष्य शिरः कम्पनं विदधाते । राजा वक्ति कि भोः ! प्रामिवाऽधुनाऽपि युवाभ्यां शिरः कम्पितम् । तत्र को हेतुः १ तत्तथ्यं असं ती कथयतः-महाराज ! तदा ते रूपममृतमयं विलोकितम्, अधुना तु विषमयं दृश्यते ।। राजा बक्ति कथं ? कोय प्रत्ययः! तौ वदतः-पदि न प्रत्येपि वहि ताम्बूलं चर्बयित्वा ष्ठीवतु । तत्रोपविष्टा मक्षिका तदन्ननेन | तत्काल यदि म्रियेत तईि मदुक्तं सत्यमवगन्तव्यम् । राजन् ! मादृशां ज्योतिर्विदां देवानाच गीः कदापि मुधान भवति । सभ्यं वमि तबाङ्गे वैकृत्यमागतम् । अथ चक्री तदेव वाम्बूलं ष्ठीषित्वा तद्भक्षणान्मक्षिकामरगमालोक्य तमाषितं तथ्यममस्त । इत्थ संजावप्रतिषोधः स चक्री षट्खण्डामिमा महीं विहाय सर्पः कावुकमिव राज्यादिकं सकलं परित्यज्य चारित्रमादाप शात्रिंशत्सहस्त्र
10cmUADAabar