SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ | द्विजरूपेण समागत्य बहुधा तस्य परीक्षा विधाय भावनाशुद्धिमालोक्प निजस्थानमागात् । अथ नमिराजर्षिश्चारित्रं परिपालयन् सोमव्यान् प्रतिबोधयन् स्वायुः पूर्णाकृत्य मोक्षमीयिवान् । एपमन्येऽपि भव्यजीका एकत्वभावनया प्रतिबुद्धय नमिराजरच्छित्रसुखं यान्तु । ५-अथ ५-अन्यत्वभावनां विशिनष्टिजो आपणो देव ज ए न होई, तो अन्य क्युं आपण मित्त कोई ।। जे सर्व ते अन्य इहां भणीजे, केहो तिहां हर्ष विषाद कीजे ॥१८॥ भो भव्यजीवा! यदिदं शरीरं स्वीयधिया सरसाहारादिना परिपुष्णीथ, तदपि पर्यवसाने भवतो मुञ्चत्पेव, अत्रैव च भस्मीभवति । | त्वया सहः नैक पाति तहि कथमितरे स्त्रीया भवितुमर्हन्ति । ये पुनः पुत्रमित्रकलादयः परिवारमते तु सुतरामन्य एव दृश्यन्ते । एवं यथार्थतत्त्वविमर्श तव कोऽयात्मीयो नास्ति । स्वमपि कस्थाऽप्यारमीयो नैय भवसि । इत्थमुदासीनतया संसारे तिष्ठतस्ते। कस्यापि कृते हर्षशोको न विधेयौ ॥ १८ ॥ देहादि जे जीव थकी अनेरा, श्यां दुःख कीजे तस नाश करां ।। ते जाणिने याणि सुप्रषोघी, सुकोशले स्वांग न सार कीधी-।। १९ ॥ विश्वेदः शरीरमपि जीवाशिममेहास्ति शरीरमाचे जीवोऽन्यत्र याति । बहि तस्मिन् वियुक्ते सति कथं त्वं विषीदसि इति निबिन्धन व्यापी प्रतिपोध्य सुकोशसमुनिरात्महितं व्यधत ।। १९ ।।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy