SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ poonacodos anoncore जैनाचार्य श्रीमद्विजय राजेन्द्रसूरीश्वर गुरुगुणाष्टकम्--- ( इन्द्रवज्जा ) Cocoronache Conaxxxccas cooooo ॥ ३ ॥ ॥ ५ ॥ यस्य स्वरूपं प्रवरं प्रसिद्धं, यो भव्ववृन्देन सदैव मान्यः । भट्टारकश्रीविजयादियुक् तं राजेन्द्रसूरि सुगुरुं हि बन्दे आधन्तपर्यन्त सुयोगबुद्धया, निर्दोषचारित्र विभूषितात्मा । शीतादिदुःखान्यजयश्च तस्मिन् राजेन्द्रवरि जयिनं हि मन्ये राजेन्द्रकोषाभिधकोश मुख्यो ऽप्येवञ्च शास्त्राण्यपराण्यकारि । ज्ञानं तथा ध्यानममुष्य सत्यं, राजेन्द्रसूरि विबुधं हि सेवे यस्योपदेश हृदयंगमोऽभूद्, भव्यात्मनि द्योतकरप्रदीपः । षड्दर्शनानां स्फुटयोधकर्ता, राजेन्द्रसूरि तरणि हि भेजे ॥ ४ ॥ सत्यप्रविष्ठा महतीह लोके, ज्ञानक्रियाद्यैः सुगुणैस्तु यस्य । आबालवृद्धा हि विदन्ति सर्वे, राजेन्द्रसूरि कृतिनं हि नौमि अर्हत्प्रतिष्ठाञ्जनकानि हर्पे - जोद्यापनानि व्रतशालिनाश्च । लेभे सुकीर्ति ह्यतिकारयित्वा राजेन्द्रमूर्ति गुणिनं समीडे सर्वत्र वादे जयमेव लेमे, भूयश्व वर्षेषु धर्मकार्यम् । इत्थं विहारेऽपि सुकीर्तिमाप, राजेन्द्रसूरि प्रवरं हि जाने जातीयमुद्धारकमत्र चक्रे, धीरोल कार्दो सुविदन्ति सर्वे । एवं प्रजानामुपकारकोऽभूद्, राजेन्द्रसूरि सुतारं हि बुध्ये ले यो जन्म दीक्षां च भरत उदये साऽऽज्ञया हेमपार्श्वे चाऽऽहोरेऽस्यां सुपूज्यो व्रतसमितिद्युतो जावरापत्तनेऽभूत् । श्रीमद्राजेन्द्रवरिस्त्विति विजययुतः ख्यातितामाप सर्वान, स स्वर्गी राजदुर्गे दिशतु शमिति मे वक्ति साधुर्गुलाबः ॥ ८ ॥ ॥ ९ ॥ 118 11 २ ॥ ॥ ॥ ६ ॥ ॥ ७ ॥ CODESEE THE
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy