________________
पृष्ठांक
११२
नंबर विषय
पृर्धाक __ अविश्वासे घूककाकयोः ६ कथानकम् २ मैत्री-मित्रताविषये
साधुजनमित्रतोपरि सहस्रमासाघो: ७ प्रबन्ध
मित्रतोपरि कृष्णबलभद्रयोः ८ कथानकम् ९६ १० कुव्यसनविषये१० द्यूतविषये
तरमणल्यागात्सुखीभवतः पुण्यसारस्य ९ कथा मांसभक्षणाविषये___मांसमहापतासिद्धिं कुर्वतोऽभयकुमारस्य १० कथा । * १२ कालिकशूलिकस्य तत्पुत्र-सुलसस्य च ११ कषा १०४
चौविषये-मण्डीकचौरस्य १२ प्रबन्धः १०५ १३ मद्यपानविषये-नितशत्रुक्षितिपस्य १३ कथा १०६
मद्यव्यसनादेव द्वारिकापुरी कृष्णसुरक्षितापि
नंबर विषय
भस्मसादभूत्तस्याः ११ कथा १०८ ११ वेश्याव्यसनविषये
सिंहगुहाबालिसाधूपकोशावेश्ययोः ११ कथानकम् १५ आस्टकव्यसनविषयेया कामयारो लापरले यतिनृपस्य १६ कथानकम् ११२ १६ परस्त्रीगमनविषये१७ कीर्तिविषये भीमाशाहस्य १७ कथानकम् ११३ १८ मंत्रिविषये
प्रधानपदे धीमतोऽभयकुनारमन्त्रिणः १८ कथा ११३ १९ कलाविषये
कलावद्रोणाचार्याऽर्जुनभिल्लानां १९ कथानकम् १६ मुर्खताविषयेमूर्खतोपरि वणिकपुत्रस्य २० कथा
११७