SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ EE सूक्तिमुक्तावली समिधति कुमत्यग्नों कन्दत्यनीतिलतासु यः । किमभिलषता श्रेयः श्रेयान्स निर्गुणिसंगमः ॥६॥ व्याख्या-स निर्गुणसंगमः किमपि श्रेयः कल्याणं भभिलषता वांछता पुरुषेण कथं श्रेयः कथ आश्रयणीयः सः कः यो महिमा एव महस्वमेवांभोगं कमल तस्मिन् हिमति हिम इषाचरति तद्विनाशकत्वाम् । पुनर्यो निर्गुणसंग: उदय एवं धनधान्यप्रतापवृद्धि रेवांभोदो मेघस्तत्र चंडानिलति प्रचंडवायुरियाचरति । पुनईया एवं अथमा दम एव आरामो वनं तत्र द्विरदति द्विरदयद्गजवदाचरति । तदुन्मूलकस्यात् । पुनर्थः क्षेममेव कुशलमेव क्षमामृत गिरिस्तत्र वमति वनयदाचरति तच्छेदकत्वात् । पुनर्यः कुमति रेवाग्निस्तत्र समिति समिद् इंधन इयाचरति तद्धिहेतुत्वगत्। पुनर्यो अनीतिलतासु अन्याय वल्लिषु कंदति कंद इवाचरति तन्मूलभूतस्वान् । ईदृशो निगुणसंगमः श्रेयो वांछता पुरुषेण न प्रेयः न श्रयणीयः । अत्र गिरिशुकपुप्पशुकयो: कथा । माताप्येका पिताप्येको गवाशनानां तु स वचः शृणोति । अइ च राजन् मुनिपुलवानां प्रत्यक्षमेनद्भवतापि पृष्ट । संसर्गजा दोष गुणा भवन्ति । इति गुणिसंगमप्रक्रमः अर्थ-दुर्जनों की संगति कैसी है इसका एक मानचित्र चित्रण किया जाता है - जो निगुणी की संगति महिमा ( प्रतिष्ठा ) रूपी कमल को नष्ट करने के लिये तुषार के तुल्य है, पुण्योदय रूपी मेधों को अस्त व्यस्त करने के लिये तीब्रयायु के समान है, दया रूपी उपवन के उजाड़ने के लिये हाथी के सुल्य है, कल्याण रूपी पर्वत
SR No.090482
Book TitleSuktimuktavali
Original Sutra AuthorSomprabhacharya
AuthorAjitsagarsuri
PublisherShanti Vir Digambar Jain Sansthan
Publication Year
Total Pages155
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy