________________
सूक्तिमुक्तावली अर्थ-असत्य वचन अविश्वास का मुख्य कारण है अर्थात् असत्यभाषी ( मठ वचन बोलने वाले ) का कोई विश्वास नहीं . करता, लोदी वासनाओं ( बुरे विचारों ) को पैदा करने वाला है, समृद्धि को निवारण करने वाला है अर्थात् झूठ वचन से धन वैभव सब नष्ट हो जाता है विपत्तिका मूल कारण है. पर के ठगपने सहित है अर्थात् भूठा व्यक्ति सदा दूसरों को ठगता रहता है, असत्यभाषी अनेकों अपराध करता है ऐसा असत्य वचन सत्पुरुषों द्वारा सदा त्यागने योग्य है ॥ ३१॥ )
मथ सत्यप्रभावं दर्शयति---
शार्दूलविक्रीवितछन्दः तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिगृहम हिर्माल्यं मृगारिमूंगः । पातालं विसमस्त्रमुत्पलदलं व्यालः भृगालो विषं पीय विषम समं च वचनं सत्याश्चितं वक्ति यः ॥३२॥
व्याख्या-यः पुमान् सत्याश्चितं सत्ययुक्तं वचो वचनं बक्ति अते । वस्य पुसोऽग्निनिः सत्यप्रभाषाजलं स्यात् । तथाणवः समुद्रः स्थलं स्थान । तथा अरिः शर्मित्रं स्यात् । पुनः सुरा देवाः किंकराः सेवकाः आदेशकारिणः स्युः। पुनः कान्तारं भरण्यं नगर स्यात् । तमा गिरिः पर्वतो गृहं स्यात् । पुनरहिः सो माल्यं वक स्यात् । तमामृगारिः सिंहो इहरण इव स्यात् । तथा पाताल रसासको बिलं बिलरूम स्यात् । तथा भर शस्त्र पलदले कमलपत्रसरशं