________________
१०
सूक्तिमुक्तावली
श्र
करता है । अथवा वह अमृत को पाकर उसे पैर धोने के काम में लाता है, अथवा महान् हाथी को पाकर उससे ईन्धन ढोने का काम करता है, या वह मूर्ख आदमी कौवे को बढ़ाने के लिये चिन्तामणि रत्न को फेंकता है 1 )
ये तु असाराणां विषयाणां कृते धर्मम् स्वजन्ति ते मूढा एवेत्याह-
शाहू विक्रीडित छन्दः
ते धच रतरुं वपन्ति भुवने प्रोन्मूल्य कल्पद्रमं चिन्तारत्नमवास्य काचशकलं स्वीकुर्वते ते जड़ाः । विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया ॥ ६ ॥
व्याख्या – ये अधमाः मूर्खाः पुरुषाः लब्धं प्राप्तं धर्म परिहृत्य त्यक्त्वा भोगाशया विषयवाच्या धावन्ति विषयार्थी प्रवर्ततं ते नरा भवने स्वगृद्दे ओोद्गतमुत्पन्न कल्पवृक्षं प्रोन्मूल्य स्वाय धतूर वृक्षं वपन्ति आरोपयन्ति पुनस्ते जहा: मूर्खाः चिन्तामणिरत्नमपास्य त्यक्त्वा दूरीकृत्य काचशकलं काचरखएडं स्वीकुर्वते गृहन्ति पुनस्ते जढा गिरीन्द्रसदृशं पर्वतप्रायकार्यं तवं द्विरवं हस्तिनं विकीय रासभं गर्दभं कीन्ति मूल्येन गृह्णन्ति । अथ कल्पवृक्षसदृशो धर्मः धन रसदृशा भोगाः एवं सर्वत्रोपनयः । मो भव्यप्राणिन् ! एवं ज्ञात्वा
५
मनसि विवेकमानीय कल्पवृक्ष चिन्तामणिसदृशः श्रीधर्म एवाराध्यः धर्ममाराधयतां सतां यत्पुण्यमुत्पद्यते तत् पुण्यप्रसादादुत्तरोत्तर मांगलिक्यमाला विस्तरन्तु || ६ ||