________________
७८
सुदर्शनचरितम्
दशलाक्षणिको धर्मः श्रद्धा चेति सुखप्रदा । पालनीया सदा भव्येदुर्गतिच्छेदकारिणी ॥ २७ ॥
जिनोक्तसप्ततत्त्वानां श्रद्धानं यच्च निर्मलम् । सम्यग्दर्शन माम्नासं भवभ्रमणनाशनम् ॥ २८ ॥ तथोपशमिक मिश्र क्षायिक च तदुच्यते । सप्तानां प्रकृतीनां हि शममिश्रक्षोक्तिभिः ॥ २९ ॥ तेन युक्तो भवेद्धर्मो भवानां स्वर्गमोक्षदः 1 यथाधिष्ठानसंयुक्तः प्रासादः प्रविराजते ।। ३० ।।
मद्यमांसमधुत्यागः सहोदुम्बरपञ्चकैः । अष्टी मूलगुणानादुर्गृहिणां श्रवणोत्तमः ॥ ३१ ॥ तथा सत्पुरुषैर्नित्यं द्यूतादिव्यसनानि च । संत्याज्यानि यः कष्टं महान्तोपि समाश्रिताः ॥ ३२ ॥
सप्तव्यसनमध्ये च प्रधानं द्यूतमुच्यते । कुलगोयशोलक्ष्मी नाशकं तत्यजेद् बुधः || ३३ ॥
कितवेषु सदा रागद्वेषासत्यप्रवञ्चनाः । दोषाः सर्वेऽपि तिष्ठन्ति यथा सर्वेषु दुर्विषम् ॥ ३४ ॥
अत्रोदाहरणं राजा श्रावस्त्यां सुमहानपि । सुकेतुस्तेन राज्यं च हारितं तदोषतः ।। ३५ ।। युधिष्ठिरोऽपि भूपालो द्यूतेनात्र प्रवचितः । कष्टां दशां तरां प्राप्तस्तस्मान्पारत्यजन्तु तत् ॥ ३६ ॥
श्रूयते च पुरा कुम्भनामा भूपः पलाशनात् । काम्पिल्याधिपतिर्नष्टः सूपकारेण संयुतः ॥ ३७ ॥
तथा पापी बको राजा पलासक्तः प्रणष्टश्रीः | लोकानां बालकानां च भक्षको निन्दितो जनैः ॥ ३८ ॥ त्यक्तः परिविचक्षणेः ।
भक्षित्वा विप्रपुत्रं स भूत्वा दुर्गति प्राप पापिनासीदृशी गतिः ॥ ३९ ॥ मद्यपस्य भवेन्नित्यं नष्टबुद्धिः स्वपापतः ।
• तत्पानमात्रतः शीघ्रं दृष्टान्तश्च निगद्यते ॥ ४० ॥