________________
सुदर्शनचरितम् जलाशयास्तरां स्वच्छाः संपूर्णा रेजिरे तदा। जनतापच्छिदो नित्यं ते सतां मानसोपमाः ।। १३ ।। कराः सिंदादयश्चापि अभूतस्ते दासः । साधनां सत्प्रभावेण किं शुभं यन्न जायते ।। १४ ।। तत्प्रभावं समालोक्य वनपाल: प्रहर्षतः । फलादिकं समानीय धृत्वाने भूपति जगौ ।। १५ ।। भो राजन् भुवनानन्दी समायातो बने मुनिः । संघेन महता सार्धं पवित्रोकृतभूतल: ।। १६ ।। तन्निशम्य प्रभुस्तस्मै दत्वा दानं प्रवेगतः । दापयित्वा शुभां भेरौं भन्यानां शर्मदायिनीम् ॥ १७ ॥ सर्वैर्ऋषभदासाद्यैः पौरलोकैः समन्वितः । गत्वा बनं मुनि वीक्ष्य त्रि:परीत्य प्रमोदतः ।। १८ ।। मुनेः पादाम्बुजवन्द्रं समभ्यय॑ सुखप्रदम् । कृताञ्जलिर्नमश्चक्रे भव्यानामिरयनुक्रमः ॥ १९ ।। मुनिः समाधिगुप्ताख्यो दयारससरित्पत्तिः । धर्मवृद्धि ददौ स्वामी हृष्टास्ते भूमिपादयः ॥ २०॥ ततस्तविनयेनोच्चैः संपृष्टो मुनिसत्तमः। धर्म जगाद भो भन्याः श्रूयतां जिनभाषितम् ।। २१ ॥ धर्म शर्माकर नित्यं कुरुध्वं परमोदयम् । प्राप्यन्ते संपदो थेन पुत्रमित्रादिभिर्युताः ॥ २२ ॥ सुराज्यं मान्यता नित्यं शौर्योदार्याक्ष्यो गुणाः । विद्या यशः प्रमोदश्च धनधान्यादिकं तथा ।। २३ ।। स्वर्गो मोक्षः क्रमेणापि प्राप्यते भव्यदेहिभिः । स धमों द्विविधो ज्ञेयो मुनिश्रावकभेदभाक् ।। २४ ॥ मुनीनां स महाधर्मो भवेत्स्वपिवर्गदः।। सर्वथा पञ्चपापानां त्यागो रत्नत्रयात्मकः ।। २५ ।। श्रावकाणां लघुः ख्यातस्तत्रादौ दोषजितः । देवोऽर्हन केवलज्ञानी गुरुनिर्ग्रन्थतामितः ।। २६ ॥