SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽधिकारः अथातो दम्पती गाढं पूर्वपुण्यप्रभावतः । महास्नेहेन संयुक्तौ शचीदेवेन्द्र संनिभौ ॥ १ ॥ भुजानौ विविधान् भोगान् स्वपञ्चेन्द्रियगोचरान् । सुस्थिती मन्दिरे नित्यं परमानन्दनिर्भरी ॥ २ ॥ तदा कालक्रमेणोच्चैः संजाते सुरतोत्सवे । मनोरमा स्वपुण्येन शुभं गर्भं बभार च ।। ३ 11 अच्छाया यथा मेघं प्रजानां जीवनोपमम् । मासान्नव व्यतिक्रम्य सासू सुतमुत्तमम् ॥ ४ ॥ सर्वलक्षणसंपूर्ण सुकान्ताख्यं जनप्रियम् । रत्नभूमिर्यथा रत्नसंचयं संपदाकरम् ॥ ५ ॥ , एवं वृषभदासाख्यः स श्रेष्ठी पुण्याकत: L तारागणैर्यथा चन्द्रः पुत्रपौत्रादिभिर्युतः || ६ || श्रीमज्जिनेन्द्र चन्द्रोक्तधर्मकर्मणि तत्परः । श्रावकाचारपूतात्मा दानपूजापरायणः ॥ ७ ॥ यावत्संतिष्ठते तावन्मुनीन्द्रो ज्ञानलोचनः । समाधिगुप्तनामोच्चैराजगाम वनान्तरम् ॥ ८ ॥ संघेन महता सार्द्धं रत्नत्रयविराजितः । श्रीजिनेन्द्र मताम्भोधिवर्धनेकविधुः सुधो || ९ || तपोरत्नाकरो नित्यं भव्याम्भोरुहुभास्करः । जीवादिसप्ततत्त्वार्थ समर्थन विशारदः ॥ १० ॥ धर्मोपदेश पीयूष वृष्टिभिः परमोदयः । सदा संतर्पयन् भव्यचातकोघान् दयानिधिः ॥ ११ ॥ तदागमनमात्रेण तद्वनं नन्दनोपमम् । सर्वतु' फलपुष्पीधेः संजातं सुमनोहम् ॥ १२ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy