SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् तत्तः समीपकाले च तस्य पत्नी स्वमन्दिरे । मती सागरसेनाख्या समस्त सुतां शभास ।। ४० ।। साभून्मनोरमा नाम्ना नवयौवनमण्डिता । रूपसौभाग्यसंपन्ना कामदेवस्म वा रति: ।। ४१ ॥ वस्त्राभरणसंयुक्ता सा रेजे सुमनोरमा । कोमला कल्पवल्लीव जनानां मोहनापधिः ।। ४२ ।। तस्या द्वौ कौमलौ पादौ सारनपुरसंयुतौ । साङ्गुल्यो लक्षणोपेतौ जयतः स्म कुशेशयम् ।। ४३ ।। तस्या जथे च रेजाते सारलक्षणलक्षिते । पादपङ्कजयोनित्य दधत्यो नालयोः श्रियम् ।। ४४ ।। सदर्पचारकन्दर्पभूपतगृहतोरणे . । रम्भास्तम्भायितं तस्याश्चोरुभ्यां यौवनोत्सवे ।। ४५ ।। नितम्बस्थलमेतस्या जैत्रभूमिमनोभुवः । यत्सदेवान वास्तव्यं पाति लोकत्रयं रतम् ॥ ४६ ।। मध्यभागो बलिष्ठोऽस्याः कृशोदाः कृशोऽपि सन् । यो बलिनितवाकान्तोऽप्यधिकां विदवी भित्रम् ।। ४७ ।। तस्याश्च हृदयं रेजे कुचद्वयसमन्वितम् । सहार तोरणद्वारं सकुम्भं वा स्मरप्रभोः 11 ४८ ।। एतस्याः सरला काला रोपराजी तरां भी। कन्दर्पदन्तिनो विनत्यालानस्तम्भविभ्रमम् ।। ४९ ।। तबाह कोमलौ रम्यौ करपल्लवसंयुती। सदनकङ्कणोपेती जयतो मालतीलताम् ।। ५० ॥ कण्ठः ससुस्वरस्तस्यास्त्रिरेखो हारमण्डितः । कम्बुशोर्मा बभारोच्चैः सज्जनानन्ददायिनीम् ।। ५१ ।। मुस्खाम्बुजं बभौ तस्या नासिकार्णिकायुतम् । सुगन्धं रदनज्योत्स्नाकसरं कोमलं शुभम् ।। ५२ ।। चक्षुषी कर्णविश्रान्ते रेजाते भ्रू समन्विते । कामिना चित्तवेध्येषु पुष्पेषोः शरशोभिते ॥ ५३ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy