SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् कामभोगरसाधारकूपिका कमलेक्षणा । भूपतेश्चित्तसारङ्गुवागुरा मधुरस्वरा ।। ५४ ।। तया साधं यथाभीष्टं भुजन् भोगान् मनःप्रियान् । सा राजा सुखतस्तस्थी लक्ष्म्या वा पुरुषोत्तमः ।। ५५ ।। श्रेष्ठी वृषभदासात्यस्तयासीत्सर्वकार्यवित् । उत्तमधेष्ठिना राज्यं स्थिरीभवति भूपतेः ।। ५६ ।। श्रीमज्जिनेन्द्रपादाब्जसेवनकमधुवतः . । सदृष्टिः सद्गुरोभक्तः श्रावकाचारतत्परः ॥ ५७ ॥ जिनेन्द्रभवनोहारप्रतिमापुस्तकादिषु । चतुःप्रकारसंघेषु वत्सलः परमार्थतः ।। ५८ ॥ एवं श्रीमज्जिनेन्द्रोक्तं शर्मसस्यप्रदायकम् | स्वचित्तामृतधाराभिस्तर्पयामास शुबधीः ।। ५९ ॥ यो जिनेन्द्रपदाम्भोजचर्चनं चित्तरञ्जनम् । करोति स्म सदा भव्यः स्वर्गमोक्षेककारणम् ॥ ६० 11 यः सदा नवभिपुण्येदातृसप्तगुणान्वितः। पात्रदानेन पूतात्मा श्रेयांसो वापरो नृपः ॥ ६१ ।। स श्रेष्ठी याचकानां च दयालुनमण्डितः । संजातः परमानन्ददायको वा सुरद्रुमः ।। ६२ ।। तत्प्रिया जिनमत्याख्या रूपसौभाग्यसंयुता । सतीव्रतपताकेव कुलमन्दिरदीपिका ।। ६३ ।। श्रीजिनेषु मतिस्तस्याः संजातांतीवं निर्मला । ततोऽस्या जिनमत्याख्याभवत्सार्था शुभप्रदा || ६४ ।। यद्रूपसंपदं वीक्ष्य जगत्प्रीतिविधायिनीम् । जाता देवाङ्गना नूनं मेषोन्मेषविजिताः ।। ६५ ।। सद्दानकल्पवल्लोक परमानन्ददायिनी । पूजया जिनराजस्य शची वा भक्तितत्परा ।। ६६ ।। श्रावकाचारपूतात्मा पवित्रीकृतभूतला। दयाक्षमागुणैनित्यं सा रेजे वा मुनेर्मतिः ॥ ६७ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy