SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३४ उक्तं च मित्त अविरमणं कसाय जोगा य आसवा होति । पण वारस पणवीसा पण्णरसा लि तन्भेया ॥ ६७ ॥ कर्मणामास्रवो जन्तो भवेन्नित्यं प्रमादिनि । भग्नद्रोण्यां यथा नित्यं तोयपूरो विनाशकृत् ॥ ६८ ॥ सुदर्शनचरितम् कषायवशतो जीवः कर्मणां योग्यपुद्गलान् । आदते नित्यशोऽनस्तान् स बन्धः स्याच्चतुर्विधः ॥ ६९ ॥ आद्यः प्रकृतिबन्धश्च स्थितिबन्धो द्वितीयकः । तृतीयश्चानुभागाख्यः प्रदेशाख्यश्चतुर्थकः ॥ ७० ॥ उक्तं च -- पर्याड- दिवि -अणुभाग-प्पयसभेवा तु मदुविहो थी। जोगा पर्याड-पवेसा विवि-अणुभागा कसायवो हति ।। ७१ ।। व्रतेः समितिगुप्त्याद्यैरनुप्रेक्षाप्रचिन्तनेः । परीषहजयेव तैरास्रवारिः स संवरः ॥ ७२ ॥ कर्मणामेकदेशेन क्षरणं निर्जरा मता । सकामाकामभेदेन द्विधा सा च प्रकीर्तिता ॥ ७३ ॥ यज्जनेन्द्र तपोयोगेर्मुन्याद्यैः क्रियते बलात् । कर्मणां क्षरणं सा चाविपाकाभिमता बुधैः ॥ ७४ ॥ या च दुःखादिभिः काले कर्मणां निर्जरा स्वयम् | - सा भवेत्सविपाकाख्या संसारे सरतां सदा ॥ ७५ ॥ सर्वेषां कर्मणां नाशहेतुर्यो भव्यदेहिनाम् । परिणामः स विज्ञेयो भावमोक्षो जिनेर्मतः ॥ ७६ ॥ यः सम्यग्दर्शनज्ञानचारित्रैजिनभाषितैः । शुक्लध्यानप्रभावेन सर्वेषां कर्मणां क्षयः ॥ ७७ ॥ द्रव्पमोक्षः स विज्ञेयोऽमन्तान्तसुखप्रदः । शास्त्रतः परमोत्कृष्टो विशिष्टाष्टगुणार्णवः ॥ ७८ ॥ मुक्तिक्षेत्र जिनैः प्रोक्तं त्रैलोक्यशिखराश्रितम् । प्राग्भाराख्यशिलामध्ये छत्राकारं मनोहरम् ॥ ७९ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy