SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ܀ सुदर्शन-चरितम् सदृष्टियों गुरोर्भक्तः श्रावको व्रतमण्डितः । || २४५ स भवेन्मध्यमं पात्रं दानपूजादितत्परः ॥ २७ ॥ केवलं दर्शनं धत्ते जिनधर्मे महारुचिः । त्यक्तमिष्याविषो श्रीमान् स पानी इति त्रिविधपात्रेभ्यो दानं प्रीत्या चतुर्विधम् । यैर्दत्तं भुवने भव्येस्तैः सिक्तो धर्मपादपः ।। २९ ।। तथा दयालुभिर्देयं दानं कारुण्यसंज्ञकम् । दीनान्धवधिरादीनां याचकानां महोत्सवे ॥ ३० ॥ · त्यागो दानं च पूजा च कथ्यते जेनपण्डितैः । ततः सुश्रावकेर्जेनं भक्तितो भवनं शुभम् ।। ३१ ।। कारयित्वा तथा जैनीः प्रतिमाः पापनाशनाः । प्रतिष्ठाप्य यथाशास्त्रं पञ्चकल्याणकोक्तिभिः ॥ ३२ ॥ दध्यादिभिर्विधायोच्चैः स्नपनं शर्मकारणम् । विशिष्टाष्टमहाद्रव्यैर्जलाद्यै नित्यचचनम् कर्त्तव्यं च महाभय्यैः स्वर्गमोक्षसुखश्रिये सिद्धक्षेत्रे तथा यात्रा कर्तव्या दुर्गतिच्छिदे || ३४ || ।। ३३ ।। संस्तुति च विधायैव जिनेन्द्राणां सुखप्रदाम् । जाप्यमष्टोत्तरं प्रोक्तं शतं शर्मशतप्रदम् ॥ ३५ ॥ मन्त्रोऽयं त्रिजगत्पूज्यः सुप त्रिशदक्षरः । पापसंतापदावाग्निशसने कघनाघनः ॥ ३६ ॥ सुखे दुःखे गृहेऽरण्ये व्याधी राजकुले जले । सिंहव्याघ्रादिकं कूरे क्षत्री सर्पेऽग्निदुर्भये ॥ ३७ ॥ ध्यायेन्मन्त्रमिमं धीमान् सर्वशान्तिविधायकम् युक्तं दिवाकरोद्योले प्रयाति सकलं तमः ॥ ३८ ।। तथा गुरूपदेशेन पञ्चश्रीपरमेष्ठिनाम् । षोडशाद्यक्षज्ञेयो मन्त्रौघः शर्मसाधकः || ३९. ॥ शुद्धस्फटिकसंकाशां जिनेन्द्रप्रतिमां शुभाम् । सम्यग्दृष्टिः सदा व्यायेत् सर्वपापप्रणाशिनीम् || ४० ||
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy