SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सुदर्शन-चरितम् सप्तश्वभ्रप्रदायोनि व्यसनानि विशेषतः । संत्याज्यानि यकैश्चात्र महान्तोऽपि क्षयं गताः । । । असाना रक्षणं पुण्यं सुधीः संकल्पतः सदा । मृषावाक्यं बुधैर्हेयं निर्दयत्वस्य कारणम् ।। १४ ।। अदत्तादानसंत्यागो भव्यानां संपदाप्रदः । संतोषः स्वस्त्रियां निना नव्यः सुगतिथिने ॥ १. ': संख्या परिग्रहेषूच्चैः सर्वेषु गृहमैधिनाम् । संतोषकारिणी कार्या पभिन्या वा रविप्रभा ॥ १६ ॥ निशाभोजनकं त्याज्यं नित्यं भव्यैः सुखाथिभिः । यदत्तं श्रावकाणां हि मुख्यं धन॑ च नेत्रवत् ।। १७ ।। जलानां गालने यत्नो विधेयो बुधसत्तमैः । नित्यं प्रमादमुत्सृज्य सद्वस्त्रेण शुंभश्रिये ॥ १८ ॥ दिग्देशानर्थदण्डाख्यं त्रिभेदं हि गुणवतम् । पालनीयं प्रयत्नेन भव्यानां सुगतिप्रदम् ॥ १९ ।। कन्दमूलं च संधान पशाकादिकं तथा । यत्त्याज्यं श्रीजिनैः प्रोक्तं तत्त्याज्यं सर्वथा बुधैः ।। २० ॥ शिक्षावतानि चत्वारि श्रावकाणां हितानि वै । सामायिकद्रतं पूर्व चैत्यपश्चगुरुस्तुतिः ॥ २१ ॥ सिन्ध्यं समतामावैर्महाधर्मानुरागिभिः । कत्तंव्या सा महाभमैः शर्मणा जिनसूत्रतः ॥ २२ ।। अष्टम्यां च चतुर्दश्यां प्रोषधः प्रविधीयते । कर्मणां निर्जराहेतुर्महाभ्युदयदायकः ।। २३ ।। भोगोपभोगवस्तुनामाहारादिकवाससाम् । संख्या सुनावकाणां च प्रोक्ता संतोषकारिणी ॥ २४॥ [ तथा विविधपात्रेभ्यो दान देयं चतुर्विधम् । आहाराभयभैषज्यशास्त्रसंज्ञं सुखाथिभिः ।। २५ ॥ महाव्रतानि पञ्चोच्चेस्तिस्रो गुप्तीर्मनोहराः । समितीः पञ्च यः पाति स मुनिः पात्रसत्तमः ॥ २६ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy