________________
द्वितीयोऽधिकारः जयन्तु भुवनाम्भोजभानवः श्रीजिनेश्वराः। केवलज्ञानसाम्राज्याः प्रबोधितजनोत्कराः ॥ १ ॥ अथ श्रीश्रेणिको राजा विनयानतमस्तकः । नत्वा श्रीगौतमं देवं धर्म पप्रच्छ सादरम् ।। २ ।। तदासी सत्कृपासिन्धुगौतमो गणनायकः । संजगौ स स्वभावो हि तेषां यत्प्राणिनां कृपा ॥ ३ ॥ शृणु त्वं श्रेणिक व्यक्तं भावितीर्थकराग्रणीः । धर्मो वस्तुस्वभावो हि चेतनेतरलक्षणः ॥ ४ ॥ क्षमादिदशधा धर्मों तथा रत्नत्रयात्मकः । जीवानां रक्षणं धर्मश्चेति प्राइजिनेश्वराः ॥ ५ ॥ जिनोक्तसप्ततत्त्वानां श्रद्धानं यच्च निश्चयात् । तत्त्वं सद्दर्शनं विद्धि भवभ्रमणनाशनम् ॥ ६॥ ज्ञानं तदेव जानीहि यत् सर्वशेन भाषितम् । द्वादशाङ्गं जगत्पूज्यं विरोधपरिवर्जितम् ॥ ७॥ चारित्रं च द्विधा प्रोक्तं मुनिश्रावकमेदभाक् । महाणुवतभेदेन निर्मदं सुगतिप्रदम् ॥ ८॥ हिंसादिपञ्चकत्यागः सर्वथा यत्रिधा भवेत् । तच्चारित्रं महत् प्रोक्तं मुनीनां मूलभेदतः ॥ ९॥ तथा मूलोत्तरास्तस्य सद्गुणाः सन्ति भूरिशः। यैस्तु ते मुनयो यान्ति सुखं स्वर्गापवर्गजम् ॥ १० ॥ श्रावकाणां तु चारित्रं शृणु त्वं श्रेणिक प्रभो ।। सम्यक्त्वपूर्वकं तत्र चादी मलगुणाष्टकम् ॥ ११ ॥ पालनीयं बुनित्ये तद्विशुद्धौ सुखनिये। रामठं चर्मसंमिश्र वर्जनीयं जलादिकम् ।। १२ ।।