SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः जयन्तु भुवनाम्भोजभानवः श्रीजिनेश्वराः। केवलज्ञानसाम्राज्याः प्रबोधितजनोत्कराः ॥ १ ॥ अथ श्रीश्रेणिको राजा विनयानतमस्तकः । नत्वा श्रीगौतमं देवं धर्म पप्रच्छ सादरम् ।। २ ।। तदासी सत्कृपासिन्धुगौतमो गणनायकः । संजगौ स स्वभावो हि तेषां यत्प्राणिनां कृपा ॥ ३ ॥ शृणु त्वं श्रेणिक व्यक्तं भावितीर्थकराग्रणीः । धर्मो वस्तुस्वभावो हि चेतनेतरलक्षणः ॥ ४ ॥ क्षमादिदशधा धर्मों तथा रत्नत्रयात्मकः । जीवानां रक्षणं धर्मश्चेति प्राइजिनेश्वराः ॥ ५ ॥ जिनोक्तसप्ततत्त्वानां श्रद्धानं यच्च निश्चयात् । तत्त्वं सद्दर्शनं विद्धि भवभ्रमणनाशनम् ॥ ६॥ ज्ञानं तदेव जानीहि यत् सर्वशेन भाषितम् । द्वादशाङ्गं जगत्पूज्यं विरोधपरिवर्जितम् ॥ ७॥ चारित्रं च द्विधा प्रोक्तं मुनिश्रावकमेदभाक् । महाणुवतभेदेन निर्मदं सुगतिप्रदम् ॥ ८॥ हिंसादिपञ्चकत्यागः सर्वथा यत्रिधा भवेत् । तच्चारित्रं महत् प्रोक्तं मुनीनां मूलभेदतः ॥ ९॥ तथा मूलोत्तरास्तस्य सद्गुणाः सन्ति भूरिशः। यैस्तु ते मुनयो यान्ति सुखं स्वर्गापवर्गजम् ॥ १० ॥ श्रावकाणां तु चारित्रं शृणु त्वं श्रेणिक प्रभो ।। सम्यक्त्वपूर्वकं तत्र चादी मलगुणाष्टकम् ॥ ११ ॥ पालनीयं बुनित्ये तद्विशुद्धौ सुखनिये। रामठं चर्मसंमिश्र वर्जनीयं जलादिकम् ।। १२ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy