________________
सुदर्शन-चरितम् चतुर्दिक्षु महामानस्तम्भस्तुङ्गे समन्विताम् । येषां दर्शनमात्रेण मानं मुश्चन्ति दुर्दशः ।। ९०॥ तेषां सरांसि सर्वासु दिक्षु षोडश संख्यया । स्वच्छतोयैः प्रपूर्णानि सतां चित्तानि वा ततः ।। ९१ ।। खातिक जलस पुणः सरल राषिताङ्क: तापच्छिदं सतां वृत्तिमिवालोक्य जहर्ष सः ॥ ९२ ।।
जातीचम्पकपुन्नागपारिजातादिसंभवैः । नानापुष्पैः समायुक्तां पुष्पवाटी मनोहराम् ॥ ९३ ।। स्वर्णप्राकारमुत्तुझं चतुर्गोपुरसंयुतम् । मानुषोत्तरभूध वा वीक्ष्य प्रीतिमगात्प्रभुः ।। ९४ ॥ नाट्यशालाद्वयं रम्यं प्रेक्षणीयं सुरादिभिः । देवदेवाङ्गमागीतनृत्यवादित्रशोभितम् ॥१५॥ अशोकसप्तपर्णाख्यचम्पकामाभिधानभाक् । नानाशाखिशताकीर्ण सफलं वनचतुष्टयम् ।। १६ ।। वेदिको स्वर्णनिर्माणां चतुर्गोपुरसंयुताम् । समवादिसृतेलक्षम्या मेखलां वा ददर्श सः ॥ ९७ ।। स्वर्णस्तम्भाग्रसंलग्नध्वजवातैमरुधुतैः । तां सभामाह्वयन्ती वा नाकिनो वीक्ष्य तुष्टवान् ।। ९८॥ रूप्यशाल विशालं च गोपुरै रत्नतोरणैः । यशोराशिमिवालोक्य जिनेन्द्रस्य मुदं ययौ ।। ९९ ।। ततः कल्पद्रुमाणां च वनं सारसुत्रप्रदम् । समन्ताद्वीक्ष्य संतुष्टो भूपालो न ममी ह्रदि ।। १०० ॥ स्वर्णरत्नविनिर्माणां नानाहावली शुभाम् । विधामाय सुरादीनां दृष्ट्वा हृष्टो नृपस्तराम् ॥ १०१ ।। चतुर्दिक्षु महास्तूपान् पदमरागविनिर्मितान् । जिनेन्द्रप्रतिमोपेत्तान् षट्त्रिंशत्सुमनोहरान् ।। १०२ ।। रत्नतोरणसंयुक्तान् सुरासुरसमचितान् । प्रभुस्तान पूजयामास वस्तुभिः सज्जनैर्युतः ।। १०३।।