SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सुदर्शन-धरितम् सत्यं जिनाग सारी सर्वप्राणिकरे । किं वा भवति नाश्चर्य परमानन्ददायकम् ।। ७७ ॥ इत्येवं जिनराजस्य प्रभाव स विलोक्य च । संतुष्टो वनपालस्तु समादाय फलादिकम् ।। ७८ ॥ शीघ्रं तत्पुरमागत्य नस्वा तं श्रेणिकप्रभुम् । धृत्वा तत्माभृतं चाग्रे संजगौ शर्मदं वचः ।। ७९ ।। भो राजन् भवतां पुण्यैः केवलज्ञानभास्करः । समायातो महावीरस्वामी श्रीविपुलाचले ॥ ८० ।। तत्समाकर्ण्य भूपाल: परमानन्दनिर्भरः । तस्मै दत्वा महादानं समुत्थाय च तां दिशम् ॥ ८१ ।। गत्वा सप्तपदान्याशु परोक्ष कृतवन्दनः । जय त्वं वीर गम्भीर वर्धमान जिनेश्वर ।। ८२ ।। आनन्ददायिनी भेरी दापयित्वा प्रमोदतः।। हस्त्यश्वरथसंदोहपदातिजनसंयुतः ॥८३ ।। स्वयोग्ययानमारूवश्छत्रादिकविभूतिभिः । वन्दितं श्रीमहावीरं चचाल श्रेणिको मुदा ।। ८४ ।। तां भेरी ते समाकर्ण्य सर्वे भव्यजनास्तथा। पूजाद्रव्यं समादाय सस्त्रीका निर्ययुद्भुतम् ।1 ८५ ॥ युक्त ये धर्मिणो भव्या जिनभक्तिपरायणाः । धर्मकार्येषु ते नित्यं भवन्ति परमादराः ।। ६६ ।। एवं स श्रेणिको राजा भव्यलोकैः पुरस्कृत:' । भेरीमृदङ्गगम्भीरनादजितदिक्तटः ॥ ८७ ॥ देवेन्द्रो वा सुरैः सार्द्ध विपुलाचलमुन्नतम् । समारुह्य ददर्शोच्दैः समवादिसृति विभोः ।। ८८ ॥ तां विलोक्य प्रभुश्चित्ते संतुष्टः श्रेणिकस्तराम् | यथा वृषभनाथस्य कैलासे भरतेश्वरः ।। ८९ ।। १. प्रतौ 'परिस्कृतः' इति पाठः ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy