________________
परिशिष्ट
ये परस्त्रीरतामा निकुष्टाम्ते महीतले । दुःखदारिद्र्यदुर्भाग्यमान भङ्ग' प्रयान्ति तं || ६ |४५ शीलरत्नं प्रयत्नेन पालनीयं सुखार्थभिः ॥१६॥४६ कुस्त्रियः साहसं कि वा नैव कुर्वन्ति भूतले । कामाग्निः पीडिताः कष्टं नदी वा कुलयुक्क्षया । ६१६२ कामिनों क्वास्ति चेतना । ६१७१
कामिनां क्व विवेकिता १६।७४
"तावद्धर्मो यशः सुखम् ।
यावचितं भवेन्नित्यं बीलरत्नं जगद्धितम् ||६१७६ स्त्रियत्रापि विशेषेणशोभन्ते शीलमण्डिताः । अन्यथा विषवल्लयों रूपाद्यैः संयुता अपि । ६ । ७७ कामाकुलाः स्त्रियः पापा नैव पश्यन्ति किंचन । कार्याकार्ये यथान्धोऽपि पापतो विकलाशयाः ॥१६॥७. स्वेच्छया कार्यमाधातु विरुद्धं योषितां भवेत् ||६१७९ सुखी दुःखी कुरूपी च निर्धनो धनवानपि । पित्रा दत्तो वरो योऽसौ स सेव्यः कुलयोषिताम् ||६|८१ परस्त्री परभर्तश्च परद्रव्यं नराधमाः । ये वाञ्छन्ति स्वपापेन दुर्गति यान्ति ते खलाः ||६१८६ परोपदेशने नित्यं सर्वोऽपि कुशलो जनः ॥६॥९२२ हा कष्ट स्त्रीदुराग्रहः ||६॥९८
यथा प्रेतवने रक्षः कश्मले मक्षिकाकुलम् । निम्बे काको बको मत्स्ये शुकरो मल भक्षणे । खलो दुष्टस्वभावे च परद्रव्येषु तस्करः । प्रीतिं नैव जहात्यत्र तथा कुत्री दुराग्रहम् ||६१९९-१०० अथवा यद्यथा यत्रावश्यंभावि शुभाशुभम् । तत्तथा तत्र लोकेऽस्मिन् भवत्येव सुनिश्चितम् || ६ |१०१ युक्तं लोके पराधीनः किं वा कार्य शुभाशुभम् । कर्मणा कुरुते नैव वशीभूतो निरन्तरम् || ६ | १०७ नित्यं मायामया नारी कि पुनः कार्यमाश्रिता || ७|१४ कृते दोषे महत्यत्र साधवो दीनवत्सलाः ||७११८
२१७