________________
१८२
सुदर्शनचरितम् क्वचिन्मलादिकं किंचित्प्रासुकस्थानके त्यजन् । प्रतिष्ठापनिकां मुक्त्या समिति स सुधोः श्रितः ।। ८५ ।। इत्येवं पञ्चसमितोदयागुमघनावलोः । पालयामास योगोन्द्र: सावधानो जिनोदिते ।। ८६ ।। स्पर्शनं चाष्टधा नित्यं स्निग्धकोमलक सुधीः । परित्यज्य पवित्रात्मा तदिन्द्रियजयोद्यतः।। ८७ १ जिह्वेन्द्रियं त्रिधा स्वामी स्वेच्छाहारादिवर्जनात् । जयति स्म सदा शुरः कातरत्वविजितः ।। ८८ ॥ इन्द्रियाणां जयो शूरो न शूरः सङ्गरे भरन् । अक्षशुरस्तु मोक्षार्थी रणे शूरः खलंपटः ॥ ८९ ।। चन्दनागुरुकर्पूरसुगन्धद्रव्यसंचये । वाञ्छामपि त्यजन् स्वामी तदिन्द्रियजयेऽभवत् ।। ९० ॥ चतुरिन्द्रियमत्यन्तविरक्तः स्त्रीविलोकने । सुधीनिजितवान्नित्यं सर्ववस्तुस्वरूपवित् ।। ९१ ॥ श्रोत्रेन्द्रियं सरागादिगीतवार्तामपि ध्रुवम् । परित्यज्य जिनेन्द्रोक्तौ प्रीतितः श्रवणं ददौ ।। ९२ ॥ इति प्रपञ्चतः स्वामी स्वपञ्चेन्द्रियबन्धकान् । वञ्चयामास चातुर्याच्चतुरः केन वच्यते ॥ ९३ ।। मस्तके लुम्चनं चके मुनीन्द्रः प्रार्थनोज्झितम् । परीषहजयार्थं च परमार्थविदांवरः ।। ९४ ॥ त्रिसन्ध्यं श्रीजिनेन्द्राणां वन्दनाभक्तितत्परः । समताभावमाश्रित्य सामायिकमनुत्तरम् ।। १५ ।। करोति स्म सदा दक्षस्तद्दोषौविजितम् । चैत्यपञ्चगुरूणां च भक्तिपाठक्रमादिभिः ।। ९६ ॥ चतुर्विशतितीर्थेशां संतनोति स्म संस्तुतिम् । सर्वपापापहां नित्यं महाभ्युदयदायिनीम् 1॥ ९७ ।। वन्दनामेकतीर्थेशो ज्ञानादिगुणगोचराम् । तद्गुणप्राप्तये नित्यं चक्रेऽसौ चतुरोत्तमः ।। ९८॥