SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७२ सुदर्शनचरितम् इत्यादिकं समालोच्य राज्यं दत्वा सुताय च | सुझान्तं श्रेष्ठिनः पुत्रं धृत्वा श्रेष्ठिपदे मुदा ॥ १३ ।। कृत्वा स्तपनसत्पूजां जिनानां शमंदायिनीम् । दत्वा दानं यथायोग्यं सर्वान संतोष्य यक्तितः ।। १४ ॥ संबकेबहुभिः सार्धं क्षत्रियः सत्त्वशालिभिः । तमेव गुरुमानम्य मुनि तो विचक्षणः ।। १५ ।। सत्यं ये भुवने भन्या जिनधर्मविचक्षणाः। ते नित्यं साधयन्त्यत्र सूधियः स्वात्मनो हितम् ।। १६ ।। अन्तःपुरं तदा तस्य त्यक्तसर्वपरिग्रहम् । वस्त्रमा समादाय स्वीचक्रे स्वोचितं तपः ॥ १७ ॥ तथान्ये बहवो भन्या जैनधर्मे सुतत्पराः । श्रावकाणां व्रतान्युच्चैगुलन्तिस्म विशेषतः ।। १८ ॥ केचिच्च सुधियस्तत्र भवभ्रमणनाशनम् । . शुद्धसम्यक्त्वसद्रत्नं संप्रापुः परमादरात् ॥ १९ ॥ पारणादिवसे तत्र चम्पायर्या मुनिसत्तमाः। मुवत्वा मानादिकं कष्टं जैनोदीक्षाविचक्षणाः ॥ २० ।। मत्वा जैनेश्वरं मार्ग निर्ग्रन्थ्य स्वात्मसिद्धये । ईर्यापथमहाशुद्धया भिक्षार्थं ते विनियंयुः ॥ २१ ॥ तत्रासौ सन्मुनिः स्वामी सुदर्श रसमा ह्वयः । मत्वा चित्ते जिनेन्द्रोक्तं मुनेर्मागं शिवप्रदम् ।। २२ ।। मानाहंकारनिमुक्तो भिक्षार्थ निगतस्तदा । महानपि पुरीमध्ये स्वरूपजितमन्मथः ।। २३ ।। दयावल्लीसमायुक्तो जंगमो वा सुरद्रुमः । ईपिथं सुधीः पश्यन् निःस्पृहो मानसे तराम् ।। २४ ।। लघूनतगृहानुच्चैः समभावेन भावयन् । तदा तद्रूपमालोक्य समस्ताः पुरयोषितः ।। २५ ॥ महाप्रेमरसैः पूर्णाः सरितो का सरित्पतिम् । तं द्रष्टुं परमानन्दात्समन्तानिमलिता दुतम् ।। २६ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy