________________
सुदर्शनचरितम् सर्वदेवेन्द्रदेवोघेरहमिन्द्रः सुभक्तितः। पूजिता वन्दिता नित्यं शान्तये तान् भजाम्यहम् ।। ७१। त्रैलोक्यमस्तके रम्ये प्रारभारात्यशिलातले। सिद्धक्षेत्र सुविस्तीर्ण छत्राकारं समुज्ज्वलम् ।। ७२ ।। तस्योपरि मनागूनगव्यूतिप्रमितान्तरे। तनुवा प्रतिष्ठन्ते सदा सिद्धा निरञ्जनाः ।। ७३ ॥ येषां स्मरणमात्रेण रत्नत्रयपवित्रिताः। मुनयस्तत्पदं यान्ति ते सिद्धाः सन्तु शान्तये ॥ ७४ ।। इत्यादिकं जगत्सर्वं षड्दव्यैः संभूतं सदा । चिन्तनीयं महाभव्यैः संवेगार्थं जिनोक्तिभिः ॥ ७५ ।।
इति लोकामप्रेक्षा। बोधी रत्नत्रयप्राप्तिः संसाराम्भोधितारिणी। स्वर्मोक्षसाधिनी नित्यं सा बोधिः सेव्यते सदा ॥ ७ ॥
रत्नत्रयं द्विधा प्रोक्तं व्यवहारेण निश्चयात् । व्यवहारेण तद्यत्र जिनोक्त तत्वसंग्रहे ।। ७७ ।। श्रद्धानं भव्यजीवानां व्रतसंदोहभूषणम् । स्वर्गादिसुखदं नित्यं दुर्गतिच्छेदकारणम् ।। ७८ ।।
निःशंकितादिभिर्युक्तमष्टाङ्गस्तद्धि दर्शनम् । क्षालितं वा महारत्नं भाति भव्ये मदोज्झिते ।। ७९ ।। शानमष्टविध नित्यं समाराध्यं मुमुक्षुभिः । केवलज्ञानदं जैनं विरोधपरिवजितम् ।। ८० ।। चारित्रं च द्विधा शेयं मुनिश्रावकभेदभाक् । आद्यं जयादशो भेद्यं परं 'चैकादशप्रभम् ।। ८१ ॥ निश्चयेन निजात्मा च शुद्धो बुद्धो यथा शिवः । सेव्यते यन्महाभव्यैर्दुराग्रहविवजितेः ।। ८२ ॥ रत्नत्रयं भावशुद्धं परमानन्दकारणम् । इत्यादि बोधिराराध्या सतां सारविभूषणम् ।। ८३ ।।
इति घोषिमनुप्रेक्षा।