________________
सुदर्शनचरितम्
उयन्तराणां विमानेषु तत्र संख्याविवर्जिताः । हेमरत्नमया सन्ति तान् वन्दे श्रीजिनालयान् ॥ ५६ ॥
१६४
योजनानां सहस्राणि त्वशति परिमाणकम् । जला दिबहुल भागमादि कृत्वा क्रमादधः ॥ ५७ ॥ सप्तपाताल भूमीषु श्रत्र तिष्ठन्ति नारकाः । मिथ्याहिंसा भूषास्तेया ब्रह्मभूरिपरिग्रहैः ॥ ५८ ॥ कष्टदुष्टकषायाद्यैः पापैः पूर्वभवाजितैः । सहन्ते विविधं दुःखं ददनादिभिः ॥ ५९ ॥ ताडनेस्तापनेः शूलारोहणैः कुनैर्धनैः । स्वोत्पत्तिमृत्युपर्यन्तं कविवाचामगोचरम् ॥ ६० ॥ एकरज्जु सुविस्तीर्णो मध्यलोकोऽपि वर्णितः । द्विगुणद्विगुणस्फारेरसंख्येद्वीपसागरेः ।। ६१ ।। जम्बूद्वीपे तथा धातकीद्वीपे पुष्करार्द्धकें । मेरवः सन्ति पश्बोच्चैः प्रोतुङ्गाः सुमनोहराः ॥ ६२ ॥ संबन्धीनि च मेरूणां तेषां क्षेत्राणि सन्ति वै । शतं वै सप्ततिश्चापि तीर्थेशां जन्मभूमयः ।। ६३ ।। यत्र भव्याः समाराध्य जिनधर्मं जगद्धितम् । स्वर्गापवर्गजं सौख्यं प्राप्नुवन्ति स्वशक्तितः ॥ ६४ ॥ मेर्वाद यत्र राजन्ते प्रासादाः श्रीजिनेशिनाम् । चतुःशतानि पञ्चाशदष्टौ चापि जगद्धिताः ॥ ६५ ॥ नित्यं हेममयास्तुङ्गाः शाश्वताः शर्मकारिणः । रत्नानां प्रतिमोपेताः पूजिता मृसुराधिपैः ॥ ६६ ॥ व्यन्तराणां विमानेषु ज्योतिष्काणां च सन्ति वै । जिनेन्द्रभवनान्युच्चे रसंख्यातानि नित्यशः ।। ६७ ।। कृत्रिमाणि तथा सन्ति जिनसद्मानि यत्र च । तिर्यग्लोके यथा सूत्रं नृपश्वादिकसंभूते ॥ ६८ ॥ सौधर्मादिषु कल्पेषु त्रिषष्टिपटलेवलम् । लक्षाश्चतुरशीतिस्ते प्रासादाः श्रीजिनेशिनाम् ॥ ६९ ।। सहस्राणि तथा सप्तनवतिः प्रविराजिताः । त्रयोविंशतिसंयुक्ता रत्नविम्बैमनोहराः ॥ ७० ॥