________________
१५०
सुदर्शनचरितम् अनेन मन्त्रराजेन भो सुधी: शृणु निश्चितम् । सिद्धयन्ति सर्वकार्याणि यान्ति कष्टानि संक्षयम् ॥१७॥ सर्वे विद्याधरा देवाश्चकवादयो भुवि । इमं मन्त्रं स मापुः जर्माणपनम् । १६ .. त्वया सर्वत्र कार्येषु गमनागमनेषु वा। भोजनादौ सुख दुःखे समाराध्यो हि मन्त्रराट् ॥ ९९ ।
णमो धरहताणं इत्युक्त्वा च मुनिः स्वामी तस्मै परमपावनः। स्वयं तमेव सन्मन्त्र गदिश्वामान्नभोऽङ्गणे ।। १०० ।। तन्मन्त्रेण मुनेर्वीक्ष्य नभोगमनमुत्तमम् । मन्त्रे श्रद्धा तरां तस्य तदाभुद् धर्मदायिनी ।। १०१ ॥
अथ गोपालकः सोऽपि निधानं वा जगद्धितम् ।। मन्त्रं तं प्राप्य तुटत्मा संपठन परमादरात् ।। १०२ ।। भोजने शयने पाने यानेऽरण्ये धने बने । पशूनां रक्षणे प्रीत्या बन्धने मोचनेऽपि च ।। १०३ ।। अन्यत्र सर्वकार्येषु पठनुच्चेः प्रमोदतः।। धेतूनां दोहने काले मन्त्रमुच्चारयंस्तथा ॥१०४ ।।
श्रेष्टिना तेन संपृष्ठो गोपो भो ब्रूहि केन च । मन्त्रोऽयं प्रवरस्तुभ्यं दत्तः शर्मशतप्रदः ।। १०५ ॥ सुभगस्तं प्रणम्याशु तत्प्राप्तेः कारणं जगी । तनिशम्य सुषीः श्रेष्ठी तं प्रशंसितवान् भृशम् ।। १०६ ।। धन्यस्त्वं पुत्र पुण्यारमा स्वमेव गुणसागरः । यत्त्वया स मुनिर्दष्टः प्राप्तो मन्त्री जगद्धितः ।। १०७।। उद्धृतोऽयं त्वया जीवः स्वकीयो भवसागरात् । त्वमेव प्रवरो लोके त्वमेव शुभसंचयः ।। १०८ ॥ उतितो यथादर्शो भवत्येव सुनिर्मलः । तथा सन्मन्त्रयोगेन जीवो निर्मलता व्रजेत् ।। १०९ ॥ इति प्रशस्य तं श्रेष्ठी सम्यग्दृष्टिः सुधार्मिकः । वस्त्रभोजनसद्वाक्येस्तोषयामास गोपकम् ।। ११० ।।