________________
१४८
सुदर्शननरिनम्
(३) अग्निकाय ( ४ ) वायुकाय (५) वनस्पतिकाय (६) सकाय । पाँच महानत -- (१) अहिंसा महाव्रत ( २ ) सत्य महाव्रत (३) अचोर्य महाव्रत (४) ब्रह्मचर्य महाव्रत ( ५ ) परिग्रहत्याग महाव्रत । (१) ईर्ष्या समिति (२) भाषा समिति (३) एषणा समिति (४) आदान८ प्रवचन मातानिक्षेपण समिति (५) व्युत्सर्गं समिति । ३ गुप्ति - (१) मनो गुप्ति वचन पु(ि३) नृप्ति । अर्थात् ( ५ समिति + ३ गुप्ति = ८ प्रवचन माता ) और नौ पदार्थ -- (१) जीव (२) अजीव (३) आस्रव (४) यंत्र (५) संवर (६) निर्जरा (७) मोक्ष (८) पुण्य (२) पाप । इनसे ( सभी से संबंधी अनादर की भावना (५.÷६+५+८+९) सब मिलाकर तेतीस आसादना होती है ।
ध्यायन्तं परमात्मानं मेरुवन्निश्चलाशयम् । गुणैरित्यादिभिः पूतमन्यैश्चापि विराजितम् ।। ८७ ।।
स्वचित्ते चिन्तयामास तदा बालो दयापरः । एतेन तीव्रशीतेन तरवोऽपि महीतले ॥ ८८ ॥ केचिच्च प्रलयं यान्ति कथं स्वामी च तिष्ठति । दिगम्बरो गुणाधारो वीतरागोऽतिनिस्पृहः ॥ ८९ ॥ अस्मादृशाः सवस्त्राद्याः कम्पन्ते शीतवातकैः । दन्तेषु संकट प्राप्ताः पशवोऽपि सुदुःखिताः ।। ९० ||
इत्येवं चिन्तयत् गत्वा गृहं गोपो दपाईधीः । काष्ठादिकं समानीय वह्नि प्रज्वाल्य सादरम् ॥ ९१ ॥ समन्तान्मुनिनाथस्य नातिदूरं न दुःसहम् । उष्णीकृत्य निजी पाणी तन्मुनेः पाणिपादयोः ॥ ९२ ।। पार्श्वे परिभ्रमन्मुच्चेभक्तिभावभरान्वितः । शरीरे मर्दनं कृत्वा स्वास्थ्यं चक्रे प्रमोदतः ॥ ९३ ॥
एवं रात्री महाप्रीत्या सेवां कुर्वन् सुधीः स्थितः । सत्यमासन्नभव्यानां गुरुभक्तौ रतिर्भवेत् ॥ ९४ ॥
मुनीन्द्रोऽपि सुखं रात्रौ व्यानं कृत्वा सुनिस्पृहः । सूर्योदये दयासिन्धुर्योगं संहृत्य मानसे ॥ ९५ ॥ अयमासन्तभव्योऽस्ति मत्वेति प्रमदप्रदम् । सप्ताक्षरं महामन्त्रं दत्वा तस्मे जगाद सः ॥ ९६ ॥
-