________________
१२२
सुदर्शनचरितम् भवेऽस्मिन् शरणं नास्ति देवो वा भूपतिः परः । देवेन्द्रो वा फणीन्द्रो वा मुक्त्वा रत्नत्रयं शुभम् ।। ११८ ॥ अत्र कर्मोदयेनोच्चैर्यद्वा तद्वा भवस्वलम् । अस्तु मे शरणं नित्यं पञ्चश्रीपरमेष्ठिनः ॥ ११९ !! एवं सुदर्शनो धीमान्मेरुवन्निश्चलाशयः । यावदास्ते सुबैराग्यं चिन्तयश्चतुरोत्तमः ।। १२० ।।
यावत्तस्य गले तत्र कोऽपि गादं दुराशयः । प्रहारं कुरुते खाङ्गं तावत्तच्छीलपुण्यतः ।। १२१।। कम्पनादासनस्याशु जैनधर्मे सुवस्सलः। यक्षदेवः समागत्य जिनपादाब्जषट्पदः ।। १२२ ।। स्तम्भयामास तान् सर्वान् दुष्टान भूपतिकिङ्करान् । सुदृष्टिः सहते नैव मानभङ्ग सर्मिणाम् ।। १२३ ।।
एवं देवो महाधीरः परमानन्दनिर्भरः । उपसर्ग निराचके तस्य धर्मानुरागतः ।। १२४ ॥ पुष्पवृष्टि विधायाशु सुगन्धीकृतदिङ्मुखाम् । श्रेष्ठिनं पूजयामास सुधीः सन्जनभक्तिभाक् ॥ १२५ ।। तथा तत्र स्थिता भव्याः परमानन्दनिर्भरः। जयकोलाहलं चक्रुः सज्जनानन्ददायकम् ॥ १२६ ॥ तत्समाकर्ण्य भूपालो धात्रीवाहनसंज्ञकः । प्रेषयामास दुष्टात्मा पुन ल्यान सुनिष्ठुरान् ।। १२७ ।। यक्षदेवश्च कोपेन तानपि प्रस्फुरत्प्रभः। सुधीः संकीलयामास स्वशक्त्या परमोदयः ।। १२८ ।। ततः सैन्यं समादाय चतुरङ्ग स्वयं नृपः । प्रागमत्तद्धायाशु कोपकम्पितविग्रहः ॥ १२२ ।। समर्थो यक्षदेवोऽपि कृत्वा मायामयं बलम् । हस्त्यश्वादिकमत्युच्चैः संमुखं वेगतः स्थितः ।। १३० ।। तयोस्तत्र महायुद्धं कातराणां भवप्रदम् । समभूत्सुचिरं गाढं चमत्कारविधायकम् ।। १३१ ।।