________________
११६
सुदर्शनचरितम्
स भव्यो ध्यानसच्छैलात्स्वव्रते मेरुवदः । नैव तत्र चचालीचेजिनपादाब्जषट्पदः ॥ ७३ ॥ ततो भीत्वा जगौ शीघ्रं पण्डितां सा निरर्थिका यस्मादसौ समानीतस्तत्रायं मुच्यतां त्वया ॥ ७४ ॥ तयोक्तं क्व नयाम्येनं प्रातःकालोऽभवत्तराम 1 पश्य सर्वत्र कुर्वन्ति पक्षिणोऽपि स्वरोत्करम् || ७५ 11
तदाभवा स्वचितं सा महाचिन्तातुराभवत् । किं करोमि क्व गच्छामि पश्चात्तापेन पीडिता ॥ ७६ ॥ हा मया सेवितो नैव सुरूपोऽयं सुदर्शनः । सोऽपि धीरः स्मरति स्म स्वचित्ते संसृतेः स्थितिम् ॥ ७३ ॥ अभया चिन्तयामास भुक्ता भोगा न साम्प्रतम् | सुदर्शनोऽपि सद्धमं निर्मलं जिनभाषितम् ॥ ७८ ॥ चिन्तयत्यभया चिते प्राप्तं मे भरणं ध्रुवम् । सुदर्शनोऽपि शुद्धात्मा शरणं जिनशासनम् ॥ ७९ ॥ पश्चात्तापं विधायाशु सा पुनः पण्डितां प्रति । प्राहैनं प्राप्य स्थानं यत्र कुत्रापि वेगतः ॥ ८० ॥ सोद्विग्ना संजगी धात्री दिवानाथः समुद्गतः । न शक्यते मया नेतुं यद्युक्तं तत्समाचर ॥ ८१ ॥
तदाकयभया भीरवा मृत्युमालोक्य संर्वथा । नखैविदार्य पापात्मा स्वस्तनौ हृदयं सुखम् ॥ ८२॥ शीलवत्याः शरीर मे श्रेष्ठिनानेन दुधिया । कामातुरेण चागत्य ध्वस्तं चक्रे च पुत्कृतिम् ॥ ८३ ॥ किं करोति न दुःशीला दुष्टस्त्री कामलम्पटा | पातकं कष्टदं लोके कुललक्ष्मीक्षयंकरम् ॥ ८४ ॥ तत्पूत्कार समाकणं गल च किराः । तत्र स्थितं तमालोक्य श्रेष्ठिनं विस्मयान्विताः ॥ ८५ ॥
राजानं च नमस्कृत्य जगुस्ते भो महीपते । देवीगृहुं समागत्य राजा धृष्टः सुदर्शनः ॥ ८६ ॥ कामातुरोऽभयादेव्याः शरीरं चातिसुन्दरम् । पापी विदारयामास किं कुमंस्तस्य भो प्रभो ॥ ८७ ॥