________________
१०२
सुदर्शनचरितम् नीली प्रभावती कन्या दिव्यानन्तमतोमुखाः । याः स्वशीलप्रभावेन पूजिता नमुरादिभिः ।। ८५ ॥ परस्त्रीः परभर्तृश्च परद्रव्यं नराधमाः। ये वाञ्छन्ति स्वपापेन दुर्गति यान्ति ते खला: ।। ८६ ।। सुदर्शनोऽपि पूतात्मा परस्त्रीषु पराङ्मुखः । श्रावकाचारसंपन्नो जिनेन्द्रवचने रतः ।। ८७ ॥ स्वयोपित्यपि निर्मोहः सेवनं कुरुतेऽल्पकस् । कथं स कुरुते भव्यः परस्त्रीस्पर्शनं सुधीः ।। ८८ ।। तथा कुलस्त्रिया चापि परित्यज्य निज पतिम् । सर्वथा नैव कर्तव्या परपुंसि मतिभ्रुवम् ।। ८२ 11 इत्यादिकं शुभं वाक्यं पण्डितायाः सुखप्रदम् । तस्याश्चित्तेऽभवत्कष्टं सज्वरे वा घृतादिकम् ।। ९० ।। कोपं कृत्वा जगी राशी सर्व जानामि साम्प्रतम् । किं तु तेन विना शोधं प्राणा मे यान्ति निश्चितम् ।। ९१ ।। परोपदेशने नित्यं सर्वोऽपि कुशलो जनः । अहमेवंविधोपायान् बहून् वक्तुं क्षमा भुवि ।। ९२ ॥ येनाकर्णितमात्रेण चित्तं मे भिद्यतेतराम् । तेन स्याद्यदि संबन्ध : सौख्यं मे सर्वथा भवेत् ।। १.३ ।। कामतुल्योऽस्ति मे भर्ता गुणवानपि भूतले । तथापि मे मनोवृत्तिस्तस्मिन्नेव प्रवर्तते ।। ९४ ॥
वजन्त्या च मयोद्याने संख्या कपिलया समम् । प्रतिज्ञा विहिता मातः सुदर्शनविदा सह ।। ९५ ।। वेदहं न रतिक्रीडा करोम्यत्र तदा म्रिये । अतो भ्रान्ति परित्यज्य मानसे प्राणवल्लभे ।। ९६ ।। त्वया च सर्वथा शोघ्रं यथा मे वाञ्छितं भवेत् । निर्विकल्पेन कर्तव्यं तथा कि बहुजल्पनैः ।। ९७ ।। इत्याग्रहं समाकर्ण्य तथोक्तं पण्डिता तदा । स्वचित्ते चिन्तयामास हा कष्ट स्त्रीदुराग्रहः ।। ९८ ।। यथा प्रेतबने रक्षः कश्मले मक्षिकाकुलम् । निम्बे काको बको मस्ये शुकरो मलभक्षणे ।। ९९ ॥ खलो दुष्टस्वभावे च परद्रव्येषु तस्करः। प्रीति नैव जहात्यत्र तथा कुस्त्री दुराग्रहम् ।। १०० ।।