SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०२ सुदर्शनचरितम् नीली प्रभावती कन्या दिव्यानन्तमतोमुखाः । याः स्वशीलप्रभावेन पूजिता नमुरादिभिः ।। ८५ ॥ परस्त्रीः परभर्तृश्च परद्रव्यं नराधमाः। ये वाञ्छन्ति स्वपापेन दुर्गति यान्ति ते खला: ।। ८६ ।। सुदर्शनोऽपि पूतात्मा परस्त्रीषु पराङ्मुखः । श्रावकाचारसंपन्नो जिनेन्द्रवचने रतः ।। ८७ ॥ स्वयोपित्यपि निर्मोहः सेवनं कुरुतेऽल्पकस् । कथं स कुरुते भव्यः परस्त्रीस्पर्शनं सुधीः ।। ८८ ।। तथा कुलस्त्रिया चापि परित्यज्य निज पतिम् । सर्वथा नैव कर्तव्या परपुंसि मतिभ्रुवम् ।। ८२ 11 इत्यादिकं शुभं वाक्यं पण्डितायाः सुखप्रदम् । तस्याश्चित्तेऽभवत्कष्टं सज्वरे वा घृतादिकम् ।। ९० ।। कोपं कृत्वा जगी राशी सर्व जानामि साम्प्रतम् । किं तु तेन विना शोधं प्राणा मे यान्ति निश्चितम् ।। ९१ ।। परोपदेशने नित्यं सर्वोऽपि कुशलो जनः । अहमेवंविधोपायान् बहून् वक्तुं क्षमा भुवि ।। ९२ ॥ येनाकर्णितमात्रेण चित्तं मे भिद्यतेतराम् । तेन स्याद्यदि संबन्ध : सौख्यं मे सर्वथा भवेत् ।। १.३ ।। कामतुल्योऽस्ति मे भर्ता गुणवानपि भूतले । तथापि मे मनोवृत्तिस्तस्मिन्नेव प्रवर्तते ।। ९४ ॥ वजन्त्या च मयोद्याने संख्या कपिलया समम् । प्रतिज्ञा विहिता मातः सुदर्शनविदा सह ।। ९५ ।। वेदहं न रतिक्रीडा करोम्यत्र तदा म्रिये । अतो भ्रान्ति परित्यज्य मानसे प्राणवल्लभे ।। ९६ ।। त्वया च सर्वथा शोघ्रं यथा मे वाञ्छितं भवेत् । निर्विकल्पेन कर्तव्यं तथा कि बहुजल्पनैः ।। ९७ ।। इत्याग्रहं समाकर्ण्य तथोक्तं पण्डिता तदा । स्वचित्ते चिन्तयामास हा कष्ट स्त्रीदुराग्रहः ।। ९८ ।। यथा प्रेतबने रक्षः कश्मले मक्षिकाकुलम् । निम्बे काको बको मस्ये शुकरो मलभक्षणे ।। ९९ ॥ खलो दुष्टस्वभावे च परद्रव्येषु तस्करः। प्रीति नैव जहात्यत्र तथा कुस्त्री दुराग्रहम् ।। १०० ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy