________________
सुदर्शनचरितम् तन्निशम्य तदा प्राह कपिला ब्राह्मणी वत्रः । अहो देवि प्रषण्डोऽयं मानवो रूपवानपि ।। ५७ ।। किमस्य रूपसंपत्त्या पुरुषत्वेन होनया । बल्या निष्फलया वात्र महाकोमलया भुचि ।। ५८ ॥
अमार्गेऽथ रथारूढां राज्ञी वीक्ष्य मनोरमाम् । सुपुत्रां रूपलावण्पमण्डितां परमोदयाम् ।। ५९ ॥ प्राहेयं वनिता कस्य सपुत्रा गुणभूषणा । सफला कल्पवल्लोव कोमला शर्मदायिनी ।। ६० ।।
तदाकण्य सुधीः काचित्तदासी तां च संजगौ। अहो देवि सुपुण्यात्मा राजश्रेष्ठी सुदर्शनः ॥ ६१ ॥ गुणरत्नाकरी भव्यः सज्जनानन्ददायकः । तस्येयं कामिनी दिव्या सपूत्रा कुलदीपिका ।। ६२ ।। अभया ततामाका दाहीन मोहनम् । विश्वासकारणं तत्र हसित्वा कपिलां जगीं ॥ ६३ ।। मन्येऽहं वञ्चिता त्वं च विप्रे तेन महाधिया। पुण्यवांल्लक्षणोपेतः स कि तादग्विधो भवेत् ।। ६४ ।। यस्य पुत्रो मया दृष्टः सर्वलक्षणमण्डितः । अतस्त्वं ब्राह्मणो लोके सत्यं पश्चिमबुद्धिभाक् ।। ६५ ॥ हसित्वा कपिला प्रोक्त्वा स्ववृत्तं यत्प्राकृतम् । राजपत्नी पुनः प्राह शृणु त्वं देवि मदचः ॥ ६६ ॥ सौभाग्यं च सुरूपत्वं चातुर्य च लथापि ते । अस्यानुभवनान्मन्ये साफल्यं नान्यथा भुवि ।। ६७ ।। ऊचे सा भूपतेर्भार्याभयाख्या पापनिर्भया । योनं नैव सेवामि म्रियेऽहं सर्वथा तदा ।। ६८ ।। कुस्त्रियः साहसं किं वा नैव कुर्वन्ति भूतले । कामाग्निपीडिताः कष्टं नदी वा कूलयुक्क्षया ।। ६९ ।। प्रतिज्ञायेति सा राज्ञी कृत्वा क्रीडां बने ततः । आगत्य मन्दिरं तल्पे पपातानङ्गपीडिता ।। ७० ॥