________________
सुदर्शनचरितम् अणुब्रतानि पञ्चोच्चैस्त्रिप्रकारं गुणवतम् । शिक्षाव्रतानि चत्वारि पालनीयानि धोधनः ।। ५५ ।। मारधर्मविदा नित्यं संत्याच्यं रात्रिभोजनम् । अगालितं जलं हेयं धर्मतत्त्वविदांवरैः ।। ५६ ॥ मांसवतविशुद्धथथं चर्मवारिघृतादिकम् । संधानकं सदा त्याज्यं दयाधर्मपरायणैः ।। ५७ ।। भोजन परिहर्तव्यं मद्यमांसादिदर्शने । श्रावकाणां तथा हेयं कन्दमूलादिकं सदा ।। ५८ ।। पात्रदानं सदा कार्य स्वशक्त्या शर्मसाधनम् । आहाराभयभैषज्यशास्त्रदानविकल्पभाक् ॥ ५९ ।। पूजा श्रोमज्जिनेन्द्राणां सदा सद्गतिदायिनी । संस्तुतिः सन्मतिर्जापे सर्वपापप्रणाशिनी ॥ ६० शास्त्रस्य श्रवणं नित्यं कार्य सन्मतिरक्षणम् । लक्ष्मी क्षेमवश कारि कर्मास्रवनिवारणम् ।। ६१ ।। अन्ते सल्लेखना कार्या जैनतत्त्वविदांवरैः । परिग्रहं परित्यज्य सर्वशमंशतप्रदा ।। ६२ ॥ इत्यादि धर्मसद्भावं श्रुत्वा ते भूमिपादयः । सः तं सुगुरु नत्वा परमानन्दनिर्भराः ।। ६३ ।। केचिद्भल्या व्रतं शीलं सोपवासं जिनोदितम् । सम्यक्त्वपूर्वकं लात्वा विशेषेण वृष श्रिताः ॥ ६४ ॥ सदा वृषभदासस्तु श्रेष्ठी वैराग्यमानसः । चित्ते संचिन्तयामास संसारासारतादिकम् ॥ ६५ ।। यौवनं जरसाक्रान्तं सुख दुःखावसानकम् । शरदभ्रसमा लक्ष्मीकिन स्थिरतां व्रजेत् ।। ६६ ॥ अहो मोहमहाशत्रुवशीभूतेन नित्यशः । वृथा कालो मया नीतो रामाकनकतृष्णया ।। ६७ ।। पुत्रमित्रकलत्रादि सर्व बुबुदसंनिभम् । भोगा भोगीन्द्रभीगाभाः सद्यः प्राणप्रहारिणः ।। ६८ ।।