________________
सुदर्शनचरितम् एकपानामभागेको विप्रपुत्रोऽपि चैकदा। परव्राजकवेषेण गङ्गास्नानार्थनिर्गतः ।। ४१ ॥ अटव्यां
मत्तमातङ्गमद्यमांसप्रभक्षकैः। चाण्डाली संगतधृत्वा स प्रोक्तो रे द्विजात्मज ।। ४२ ॥ मद्यमांसप्रियाणां च मध्ये यद्रोचलेतराम् । तदेकं स्वेच्छया भुक्त्वा याहि त्वं स्नानहेतवे || ४३ ।। अन्यथा जान्हवी माता दुर्लभा मरणावधि । तन्निशम्य द्विजः सोऽपि चिन्तयामास चेतसि ।। ४४ ।। पापलेपकरं मांसं श्वभ्रदुःखनिबन्धनम् । कथं वा भक्ष्यते विप्रैः कुलगोत्रक्षयंकरम् ।। ४५ ।।
उक्तं च
तिलसर्षपमात्रं च मांसं वादन्ति ये द्विजाः । तिष्ठन्ति नरके तावद्यावच्चन्द्रदिवाकरी ॥ ४६ ।। चाण्डालीसंगमे जाते क्वचिद्घान्यापि पापतः । प्रायश्चित्तं जगुर्विप्रः काष्ठलक्षणसंज्ञकम् ।। ४७ ।। धातकीगुडतोयोत्यं मद्यं सूत्रामणौ द्विजैः । गृहीतं चेति मूढात्मा वेदमूढः स विप्रकः ॥ ४८ ॥ पीत्वा मद्यं प्रमत्तोऽसौ त्यक्तकोपोनकः कुधीः । विधाय नर्तनं कण्ट क्षुधासंपीडितस्ततः ॥ ४२ ॥ भक्षित्वा च पलं तस्मात् प्रज्वलन्कामवह्निना । चाण्डालीसंगम कृत्वा दुर्गति सोऽपि संययो ।। ५० ॥ तस्मात्तत्यज्यते सद्भिर्मचं दुःखशतप्रदम् । संगतिश्चापि संत्याज्या मद्यपानविधायिनाम् ।। ५१ ॥ गणिकासंगमेनापि पापराशिः प्रकीर्तितः । मद्यमांसरतत्वाच्च परस्त्रोदोषतस्तथा ॥५२॥ पापा ब्रह्मदत्ताद्याः क्षितीशाश्व क्षयं गताः । चौर्येण शिवभूत्याद्या रावणाद्याः परस्त्रिया ।। ५३ ॥ तस्मादाखेटकं चौर्य परस्त्री श्वभ्रकारणम् । दौर्जन्यं च सदा त्याज्यं सद्धिः पापप्रदायकच ।। ५४ ॥