________________
सुभाषितसंवोहः
[292 : ११-२४ 292) परिणतिम तिस्पष्टां दृष्ट्वा तनोर्गुणनाशिनी
मादिति न नराः संसाराब्वेः समुत्तरणोधताः । जिनपतिमतं भित्वा पूतं विमुच्य परिग्रहं विवषति हितं कृत्यं सम्यक्तपश्चरणादिकम् ॥ २४ ॥
___ इति अरानिरूपणचतुर्विशतिः ॥ ११ ॥ पोचताः (सन्तः) पूतं जिनपतिमतं श्रित्वा परिग्रह विमुध्य सम्यक्तपश्चरणाधिक हितं कृत्यं झटिति न विवति ॥ २४ ॥
[इति जरा निम्मणचतुविशतिः ] आश्रय लेकर, सब परिग्रहोंका, ममस्व बुद्धिका त्याग कर सम्यग्ज्ञानी होकर तपश्चरणादि कार्योंमें लगने
१ स om. दृष्ट्वा । २ स नु नराः । ३ स विमुचा । ४ स om, इति, इति जरानिरूपणम् ।