________________
२४२
जननजलधिमज्ज
जननमरणभीति
जनयति परिभूति
अनमति मुदमन्त जनयति वचोऽव्यक्तं
जनस्य यस्यास्ति
जन्त्वन्द्रिमालमिदमत्र
जन्मक्षेत्रे पवित्रे
जन्माकूपारमध्ये मृति
जलधिगतोऽपि नक
जल्पनं च जघनं च
जल्पितेन बहुना कि जातुस्थैर्याद्विवलति निगदितमनर्थ
जिनपतिपदभक्ति
जिनेन्द्रचन्द्रामलभक्ति
जिनेन्द्रचोदित
जिनेश्वरक्रमयुग जिनेश्वरक्रमाम्भोज
जिनोदिते वचसि रता
जिल्ला सहस्त्र कलितोऽपि
जीवनाशनमनेक
जीवन्ति प्राणिनो पेन
जीवाजीवादितत्त्व
जीवान्निहन्ति विविध
जीवान्निहन्यसत्यं
जीवास्त्र सस्थावर
शानं तत्त्वप्रबोधो
ज्ञानं तृतीय पुरुषस्य ज्ञानं विना नास्त्यहितात्
ज्ञानाद्धितं वेत्ति
ज्ञानेन पुंसां सकला ज्ञानेन योग कुरुते
ज्योतिर्भवन मोमे
ज्वलितेऽपि जठर हुत
वडिल्लोलं तुष्णा
ज
त
सुभाषित संबोहः
२८-२ २८ - १८
१-१६
तनूजजननीपित्
१- १
तनूद्भवं मांसमदन्
११- १
तनूभूत नियम तपो
७-२८ तनोति धर्म-विधुनोति
तनोति धर्मं विषुनोति
तपो दया दानयम
३०-१४
१६- ५
२६-२
१४- १५
२४-४
२५- २०
१८-१४
२८ - १५
१- २१
२५- १०
३१-१४
३२- ३१
४- १३
७-५२
३२-११
२७- १
३१-६३
तावदेव दयितः
२७-२३ तावदेव पुरुषो
३-११
तावसरः कुलीनो
तावन्नरो भवति तत्त्व
ततोऽसी पण्यरमणी
तदस्ति न वपुर्भुता
तदिह दूषणमगि
८- ५
८- २३
८ - २४
२१-६८
१५ - २३
तपोधनानां व्रतशील
तपोऽनुभावो न किमत्र
तमो धुनीते कुरुते
तस्य ज्ञात समस्तशास्त्र
तापकरं पुरुपातक तादण्योद्रेकरम्यां
तावज्जल्पति सर्पति
तावत्कुरुते पापं
१३-२४
१५-९ तिष्ठन्तु ब्राह्मघनधान्य
९-४ तीर्थाभिषेककरणा
१६- २५ तीर्थाभिषेकजपहोम
८- १५
तीर्थाभिषेकमपातः
८-१९ तीर्थेषु चेत्क्षयमुपैति
तीर्थेषु शुद्धयति जलैः
तावदत्र पुरुषाः तावदशेषविचारसम
तो वेश्या सेवमानस्य
तिमिरपिहिते नेत्रे तिष्ठज्जलेऽतिविमले
तीव्रत्रासप्रदायि
तुष्टिश्रद्धाविनयम
सूषणां छिते शमम
रक्तभोगोपभोगस्य
स्यक्त्व पद्माभनिन्धा
त्यक्त्वा मौक्तिकसंहतिम्
३१-२५
१०-६
२०–२०
१०-१६
२१-२
२७-२६
७-४४
३२-१८
८-१८
३२-११
३२-१६
८-१०
३२-३९
२३-१९
१६-३
१५-१
१५-२४
२५-२
२३९
२४-१२
२४-१३
१५–६
५-९
३१-२४
११-७
५-२
४-२०
३०-३
२-१८
३०-६
३०-५
३०--२
१६-२४
१९-१
१८- ११
३१-४८
२६-१५
१७-२४