SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ क्रि सुख दुःख निमित्तं किं सुखं लभते मर्त्यः कुदर्शनज्ञान चरित्र कुन्तासि शक्ति भरतोमर कूटलेखक्रिया मिष्या कृतश्रमश्चेद्विफलो न कृत्या कृत्ये कलपति कृत्याकृत्ये न वेत्ति कृत्रिमव्यवहारवच कृष्टेष्वास विमुक्त कृष्णत्वं केशपाशे कोपः करोति पितृमातृ राति कोऽपि कोऽपीह लोहमतितम कोपेन कोऽपि यदि ताड कोपेन यः परमभीप्सति कोपो विद्युत्स्फुरित कोपोऽस्ति यस्य मनुजस्य क्रीणाति खलति याचति क्रोध लोभमदद्वेध को धुनीते विदधाति क्लेशाजितं सुखकरं क्षणेन शमवानता क्षेत्र द्रव्य प्रकृति क्षेत्रस्य वर्धनं द्वियं क्षेत्रे प्रकाशं नियतं क्य जयः क्व तपः सुखं गति विगलिता वपुः गन्तुं समुल्लङ्घ्य भवा गम्भीरां मधुरां वाणीं गर्भे विलीनं वरमत्र गर्भेऽशुचौ कृमिकुलैः गर्वेण मातृपितृ बान्धव गलितनिखिलसंगो गलितवस्त्रमधः गलति सकलरूपं गलत्यायु ग लोकानुक्रमणिका १४-१२ गलन्ति दोषाः कथिताः गाउँ रिलष्यति दूतोऽपि गायति नृत्यति वल्गति गिरिपति राजसानु ३१-२१ ७- ५१ ४- ११ ३१-८५ ३२-२३ १९-४ ६-१३ ३१-८७ १३-५ -6 २-१७ ३२-४० २- २० २-११ २-१६ १८-१३ १५-१८ ३१-८ ८- ३ चक्रे राकेश बहलायुध २- १ बक्षुः क्षयं प्रचुररोग वञ्चच्चारित्रचक्रप्रवि चञ्चद्विद्युरकलत्राः ३ - १७ १०- ९ १९- १६ गुण कमल शशाङ्क गुणितनुमतितुष्टि गृद्धि विना भक्षयतो गौरी देहाश्रीश ग्रामादिनष्टादिधनं ग्रामादौ पतितस्थाप ग्रामाणां सप्त दग्धे १०-५ ८-२२ ३१-१०७ ९-३१ ३०-८ 7-19 घण्टा -काल-भृङ्गार घ्राणकर्णकरपाद चतुविषस्य संघस्य चतुर्दिषे धमिजने चतुर्विधो वराहारो चत्वारि सन्ति पर्वाणि ३१-९२ चन्द्रादित्यपुरन्दरक्षिति ८-२० • चलयति तनुं दृष्टे भ्रान्ति २९-२५ चारुगुणो विदिताखिल चित्तं विशुद्धयति जलेन चिताह्नादि व्यसनविभु चित्रयति यन्मयूरान् चिन्तन कीर्तनभाषण चिरायुरारोग्यसु तो निवारितं येन क्षेत्र पण्यवनिता चौरादिदायादत्तनूज २८-१४ २०-४ ११-८ १३-१५ छाया वद्या न वन्ध्या घ २४१ ७-३४ १७-११ १५-८ १४-३२ १५-१४ २८-२१ २१-१४ ६–६ ९-११ ३१-१२ २२-३ ३१-१०८ २५-१३ ४- १७ ४-५ ३२-३६ ३२-३४ ३१-१०९ ७-३७ ३१-५५ ३१-४७ १२--७ ११-३ २३-८ ३०-२० १८-१२ १४- १९ २३-१२ २१-१८ ३१-३४ २४-२४ ولي ६-२१
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy