SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 912:३२-३४ ३२. द्वादशविधतपश्चरणपत्रिंशत् 910) ये विश्व जन्ममृत्युष्यसनशिखिशिखालीढमालोक्य लोकं संसारोद्वेगवेगप्रचकितमनसः पुत्रमित्रादिकेषु । मोहं मुक्त्या नितान्तं 'घृतविपुलशमाः सपवासं निरस्य याताश्चारित्रकृत्य प्रतिविमलधियस्तास्तुवे साधुमख्यान् ॥ ३२ ॥ 911) पस्मिञ्छुम्भवनोत्थज्वलनकवलनाद भस्मतां यान्त्यगौघाः' प्रोद्यन्मार्तण्डचण्डस्फुरदुर किरणाकोणदिक्चक्रवाला'। भूमिभूता समन्तादुपचित्ततपना संयता ग्रीष्मकाले तस्मिन्छे लानमुपंतविततधृतिच्छत्रकाः प्रश्रयन्ते ॥ ३३ ॥ 912) चश्वविद्युत्कलनाः प्रचुरकरटका० "वर्षधाराः क्षिपन्तोष यनेन्द्रेष्यासचित्रा अधिरित ककुभो मेघसंघा नवन्ति । "व्याप्ताशाकाशदेशास्तस्तलमबलाः संश्रयन्ते क्षपासु" "तत्रानेहस्पसंगाः सततगतिकृता रावभीमास्यभोताः ॥ ३४ ॥ निधू तक्रोधयोषाः मुदि मदितमदाः हृद्यविधानवद्याः मुफ्तरांगाः अमितगतिगुणाः ये साधवः मुक्तये अनपेक्षं जिनगदिततपः तप्यन्ते, ते नः मुक्तवाधा मुक्ति विशन्तु ॥ ३१ ॥ जन्ममृत्युव्यसनशिखिशिखालीढं विश्वं लोकम् आलोक्य संसारोद्वेगवेगप्रचकितमनसः पुत्रमित्रादिकेषु मोहं मुक्त्वा समवासं निरस्य घृतविपुलशमाः धृतिविमलधियः मे चारिश्यकृत्य याताः तान साधुमुख्यान् स्तुवे ॥ ३२ ॥ यस्मिन् शुम्भवनोत्यज्वलनकवलनात् अगौघाः भस्मतां यान्ति, यस्मिन् प्रोद्यन्मार्तण्डचण्डस्फुरदुरुकिरणाकीर्णदिक्चक्रवाला भूमिः समन्तात् उपचिततपना भूता तस्मिन् प्रीष्मकाले धृतवितततिच्छत्रकाः संयताः उग्रं शैला प्रश्रयन्ते ॥ ३३॥ यत्र पञ्चद्विद्युत्कलत्राः बधिरिसककुभः व्याप्ताशाकाशदेशाः मेघसंघाः नदन्ति, तत्र अनेहसि घातक, मदसे रहित तथा मनोहर विद्या ( सम्यम्ज्ञान ) से निष्पाप जो मुनि मुक्तिप्राप्तिके लिये परिग्रहको छोड़कर निःस्पृहतासे जिन भगवान्के द्वारा प्ररूपित तपको तपते हैं वे अपरिमित गुणों से युक्त साधु हमें निर्बाध मुक्तिको प्रदान करें ॥ ३१ ॥ जो साधु जन्म-मरणके दुखरूप अग्निको ज्वालाओंसे घिरे हुए समस्त लोकको देखकर मनमें संसारके दुखसे भयभीत होते हुए पुत्र मित्र आदिके विषयमें मोहको छोड़ चुके हैं तथा जो गृहवासको छोड़कर अतिशय शान्तिको धारण करते हुए चारित्ररूप कार्यके लिये वनमें जा पहुँचे हैं उन धैर्य एवं निर्मल वुद्धिके धारक श्रेष्ठ साधुओंकी में स्तुति करता हूँ॥ ३२ ।। जिस ग्रीष्मकालमें भासमान वनाग्निसे कवलित होकर वृक्षोंके समूह भस्म हो जाते हैं तथा जिसमें उदयको प्राप्त हुए सूर्यको तीक्ष्ण देदीप्यमान किरणोंसे व्याप्त किये गये दिङ मण्डलसे सहित पृथिवी चारों ओरसे संतप्त हो जाती है उसमें संयमी साधु विशाल धैर्यरूप छत्रको धारण करके भीषण पर्वतके शिखरका आश्रय लेते हैं उसके ऊपर स्थित होकर धीरतापूर्वक तप करते हैं ॥ ३३ ॥ जिस वर्षाकालमें चमकती हुई बिजलीरूप स्त्रोसे सहित, बहुत करटकोंसे (?) संयुक्त, जलको धारको छोड़नेवाले, इन्द्रधनुषसे विचित्र वर्णवाले तथा दिशाओंको बधरित ( बहरी ) करनेवाले मेघोंके समूह आकाश एवं दिशाओंको व्याप्त करके गर्जना करते हैं; उस वर्षाकालमें दिगम्बर साधु निरन्तर गतिसे १स घृति । २ पन' । ३ स त ।४ पौधाः । ५ स दुर°1 ६ स वालाः । स भूत्या, भूत्या, भूता। ८ स 'तपनासंयता । ९ स तस्मिश्च । १० स करविका [ : ], करविकावर्ण°, "करकिकाः । ११ स वर्ण । १२ स क्षयंते; क्षपन्ते, क्षियंतो । १३ स °घासाचित्रा। १४ स वधिरिति°, चित्रावधि । १५ सप्ता , व्याप्तांशा। १६ स क्षिपासु, क्षिपाशु । १७ स पाताने । १८ स गतिभाता।
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy