________________
१९४ सुभाषितसंदोहः
{711 : २८-२२ ! 711) मनति मनसि यः सज्जानचारित्रदृष्टीः
शिवपवसुखहेतून दोघंसंसारसेतून् । परिहरति च मिभ्याज्ञानचारित्रदृष्टीभवति विगतदोषस्तस्य मस्यस्य धर्मः ॥ २२ ॥
इति धर्मनिरूपण द्वाविंशतिः ॥ २८॥ सुखहेतून् दीर्घसंसारसेतून् सशानचारित्रदृष्टीः मनसि मनति, मिथ्याशानधारिषदृष्टीः च परिहरति, सः तस्य मर्यस्य विगत. दोषः धर्मः भवति ॥ २२॥
इति धर्मनिरूपणवाविंशतिः ॥२८॥ सम्पचारित्र और सम्यग्दर्शनका मनन करता है उन्हें धारण करता है तथा मिय्यादर्शन; मिथ्याज्ञान और मिथ्याचारित्रको दूर करता है उसके निर्मल धर्म होता है ।। २२ ।।
इसप्रकार बाईस श्लोकोंमें धर्मका निरूपण किया।
१ स दृष्टी । २ स वृष्टी । ३ स निरूपणम् ।